SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ श्री विचार रत्नाकर 11811 ************************ तरङ्गः क्रमः विचारा: ॥ १ ॥ आचाराङ्गविचाराः ॥ जातिस्मृतिमान् कियतो भवान् जानाति एकपर्याप्तकाश्रयेण असंख्येयापर्याप्तका पृथ्व्युपमर्द्दनेन तज्जीवानां वेदना केवलिनो व्यवहारं मन्यन्ते, जलविचार: वासविधिसत्ता देवानामपि जरासद्भावः केवलिनां जीवविराधना *** अभव्यस्य भव्यत्वाभव्यत्वशङ्का न भगवान् जलपुष्पजीवोपमर्दिनीं पूजां उपदिशति पारगतपूजानिषेधकानामुत्तरं न तु अगीतार्थानां व्याख्यानकरणादिनिषेधः अपि तु अविदितषोडशविधवचनाना जल्पनमप्यनुचितं निर्लक्षणउपधिः न रक्षणीयः किं वस्त्रपरिकर्मणा साधुनामनुचिता ? साधूनां दण्डकग्रहणमागमिक अनुक्रमः पृष्ठं तरङ्गः क्रमः १ २ २ १ २ २ ३ ३ ३ ४ ४ 4 ६ ७ ५ ६ विचारा: ॥२॥ द्वितीयतरंङ्गः सूत्रकृताङ्गविचाराः ॥ सूत्रसूचितार्थसमर्थितानि प्रकरणसिद्धान्तविवराणि सिद्धान्तार्थाः एव ७ ८ ८ ८. ९ अधिकरणवचनवदतः साधो भूयसी हानि: दुः कर्मवशतो नारकानां अशूच्यादिविरूपाहार: परभवकृतमेव कर्म भुज्यते अत्र कृतं परत्र, अत्युग्रपाप पुण्यानाममिहैव फलमिति न लौकिक, आगमेऽपि सन्निधिदोषदुष्टस्य स्नातुर्वस्त्रविभूषणप्रक्षालनकारिणश्च दूरे संयमः परिणतपत्रफलशाकाद्याचरणे तत्तत्कालिनसंविज्ञगीतार्थाचारणौव प्रभाणं मुनीनां माहाराद्यर्थं गृहस्थप्रशंसनं परमापायकारणं साधूनां परस्परक्रिया अहं तवदीयपात्रं सज्जीकरोमि त्वं मग्दीयं वस्त्रं सज्जीकुरु इत्यादिरूपा न कल्पते गृहस्थवस्त्रपात्र भोगनिषेध: ९ १० योगोद्वहनस्वीकार: पृष्ठं ११ १२ - १३ १३ ************************ अनुक्रमः 118 11
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy