SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ रत्नाकरः ॥ 888 विचार- |8| अस्थि णिरया अस्थि देवा अस्थि सिद्धा से एवं वादी एवं पण्णे एवं दिट्ठी छंदरागमतिणिविद्वेयावि भवति से भवति महिच्छे जाव उत्तरगाभिए नेरइए सुक्कपक्खिए आगमेस्साणं सुलभबोधिएयावि भवति, से तं किरियावादी, सव्वधम्मरुईयावि भवइ, तस्स बहू सीलव्वयगुणविरमणपच्चक्खाणपोसहोववासाइं णो सम्मं पट्ठविताइं भवंति पढमा उवासगपडिमा १ । अहावरा दोच्चा उवास पडिमा सव्वधम्मरुईयावि भवति, तस्स णं बहूणि सीलव्वय जाव पट्ठविताई भवंति से णं सामाइयं देसावगासियं णो सम्मं अणुपात्ता भव दोच्चा उवासगपडिमा २ । अहावरा तच्चा उवासगपडिमा सव्वधम्मरुईयावि भवइ तस्स णं बहूइं सील जाव सम्मं पट्टविताइं भवंति सेणं सामाइयं देसावगासियं सम्मं अणुपालइत्ता भवति से णं चाउद्दसमुद्दिट्ठण्णिमासिणीसु पडिपुण्णं पोसहं णो सम्पं अणुपालेत्ता भवति, तच्चा वासगपडिमा ३ । सव्वधम्मरुईयावि भवइ तस्स णं बहूइं सीलव्वयजाव सम्मं पट्ठवियाइं भवंति से णं सामाइयदेसावगासियं सम्म अणुपालइत्ता भवति से णं चाउद्दसट्ठम जाव अणुपालइत्ता भवति से णं एगराइयं उवासगपडिमं णो सम्मं अणुपालइत्ता भवति, चउत्था उवासगपडिमा ४ । अहावरा पंचमा उवासगपडिमा सव्वधम्मरुईयावि भवति जाव से णं एगरातियं उदासगपडिमं सम्मं अणुपालइत्ता भवति से णं असिणाणए वियडभोई मउलियडे दियाबंभयारी रतिं परिमाणकड़े से णं एतारूवेणं विहारेणं विहरणमाणे जहन्त्रेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं पंच मासे विहरेज्जा, पंचमा उवासगपडिमा ५ । अहावरा छट्ठा उवासगपडिमा सव्वधम्मरुईयावि भवति जाव से णं एगरातियं उवासगपडिमं सम्मं अणुपालइत्ता भवति से णं असिणाणवियडभोई मउलियडे रातोवरायं बंभयारी सचित्ताहारे से अपरिण्णाते भवति से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मा विहरेज्जा, छट्टा उवासगपडिमा ६ । अहावरा सत्तमा उवासगपडिमा सव्वधम्मरुईयावि भवति जाव रोयवरायं बंभयारी सच्चित्ताहारे से परिणा भवति से णं एतारूवेणं विहारेण विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्वोसेणं सत्तमासे विहरेज्जा, सत्तमा उवासगपडिमा ७ । अहावरा उट्ठमा उवासगपडिमा सव्वधम्मरुईयावि भवति जाव रातोवरातं बंभयारी भवति सच्चिताहारे से परिण्णाते भवति आरंभे से परिण्णाते भवति पेस्सा से अपरिण्णाते भवति से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अट्ठमासे विहरेज्जा, अट्ठमा उवासगपडिमा ८ । अहावरा णवमा उवासगपडिमा सव्वधम्मरुईयावि भवइ जाव आरंभे से 112941 1129411
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy