________________
11२१४
विचारतथा ये आचारादिश्रुतोक्तमन्यथाऽनुतिष्ठन्ति ते यादृशा भवन्ति तल्लिख्यते
Jee| दशाश्रुतरत्नाकरः। तेणं सड्ढगेणं हरिवंसतिलयमरगयच्छविणो बावीसइमं धम्मतित्ययरअरिद्वनेमिनामस्स सयासे वंदणवत्तियाए गएणं आयारंग
स्कंघ
विचाराः . अणंतगमपज्जवेहि पन्नविज्जमाणं समवधारियं, तत्थ य छत्तीसआयारे पन्नविज्जति तेसिं च णं जे केई साहू वा साहूणि वा अन्नयरमायारमइक्कमेज्जा से णं गारस्थीहिं उवमेयं, अहन्नहा समणुढेज्जा वायरेज्जा पन्नविज्जा वा तओ णं अणंतसंसारी भवेज्जा । इति श्रीमहानिशीथचतुर्थाध्ययने ३१ पत्रे ॥ ११॥
यश्च कर्णेऽनिक्षिप्तकर्पासतूलः शेते, तस्य प्रायश्चित्तमित्यक्षराणि लिख्यन्ते___उकएणं कन्नविवरेसु कप्पासगरुवेणं तुयट्टइ संथारंमि ठाएज्जा एएसुं पत्तेगं उवट्ठावणं । इति श्रीमहानिशीथसप्तमाध्ययने ६२ | पत्रे ॥ १२ ॥
केचिच्च चतुर्दशीं विहाय पौर्णमास्यामुपवासादिकं कुर्वते तदनागमिकम् । यतः
संते बलवीरियपुरिसक्कारपरक्कमे अट्ठमिचउद्दसीनाणपंचमीपज्जोसवणचाउम्मासिए चउत्थट्ठमछट्टेणं करेज्जा । इति श्रीमहानिशीथसप्तमाध्ययने ६१ पत्रे ॥ १३ ॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्याय
श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे अपरतटे श्रीमहानिशीथविचारनामा द्वितीयस्तरङ्ग ॥ २ ॥
॥ यद्वदनकन्दरोदरसमुत्थितः श्रुतमृगाधिराजयुवा । व्यापादयति भवद्विपमुन्मत्तं स जयताद्गणभृत् ॥१॥ अथ श्रीदशाश्रुतस्कन्धविचारा यथा-तत्र च श्रावकप्रतिमास्वरूपं लिख्यते
से किं तं किरियावादीयावि भवति तंजहा-आहियवादी आहियपण्णे आहियदिट्ठी सम्मावादी णियावादी अस्थि परलोगवादी अस्थि इह लोए अस्थि परलोगे अस्थि माता अस्थि पिता अस्थि अरहंता अस्थि चक्कवट्टी अस्थि बलदेवा अत्यि वासुदेवा अस्थि सुकडदुक्कडाणं ||२१४|| al फलवित्तिविसेसे सुचिण्णा कम्मा सुचिण्णफला भवंति दुच्चिण्णा कम्मा दुच्चिण्णफला भवंति सफले कल्लाणपावए पच्चायांति जीवा