________________
ऋषिमण्डलसूत्रे तु " कंडू १ अभत्तसद्धा २, तिव्वा वियणा उ अच्छि ३ कुच्छीसु ४ । कासं ५ सासं च ६ जरं ७ अहियासइ सत्त शास्त्ररत्नाकरः वाससए ॥१॥" ॥ १३॥ भगवतीप्रान्ते “ चुलसीति सयसहस्सा, पदाणं पवरणाणदंसीहिं । भावाभावमणंता, पण्णता एत्थ
18 मेतान्तराणि. पंचमंगंमि" । नन्दीसूत्रे तु-“ विवाहपन्नत्तीए दोलक्खा अट्ठासीइ पयसहस्साई पयग्गेणं संखेज्जा अक्खरा" । समवायाङ्केतु " ao विवाहपन्नत्तीए चउरासीपयसहस्सा पयग्गेणं पण्णत्ता" इति ॥ १४ ॥ " नवमो आणयइंदो, दसमो उण पाणयत्थदेविंदो । आरण
इक्कारसमो, बारसमो अच्चुए इंदो ॥ ६३ ।। एए बारस इंदा, कप्पवई कप्पसामिया भणिया । आणाईसरियत्तं, तेण परं णत्थि देवाणं ||१७0mean६४ ॥” इति देवेन्द्रस्तवे द्वादशेन्द्राः प्रोक्ताः । १५ ॥ “ इच्चेइयाई भंते ! चत्तारि भासज्जायाई आउत्तं भासमाणे किं आराहए
विराइए ? गोयमा ! इच्चेइयाइं चत्तारि भासज्जायाई आउत्तं भासमाणे आराहए णो विराहए।" प्रज्ञापना १२ पदे सावचूरौ २६७
पत्रे । श्रीदशवैकालिके ७ अध्ययने तु “ चउन्नं खलु भासाणं, परिसंखाय पन्नवं । दोण्हं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो alo१॥” इति ।। १६ ॥ तह उस्सगोज्जाया, बारस वीसा समंगलगचत्ता । संबुद्धखामणं तिअ, पण सत्त साहूण जहसंखं ॥ ३३ ॥" a इति प्रतिक्रमणविधिसामाचार्याम् । हारिभद्यावश्यकवृत्तौ तु वन्दनकनियुक्तिगत चत्तारि पडिक्कमणे' इति । गाथाव्याख्यायां सम्बुद्धक्षामणाविषये
" जहण्णेण वि तिन्नि देवसिए पक्खिए पंच अवस्सं । चाउम्मासिए संवच्छरिए वि सत्त अवस्सं " पाक्षिकसूत्रवृत्तौ Sel प्रवचनसारोद्धारवृत्त्युक्तवृद्धसामाचार्यामप्येवमेवोक्तमिति ॥ १७ ॥“ समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति वंदंति
नमसंति २ त्ता एवं वयासी-एस णं देवाणुप्पिया मेहे कुमारे अहं एगे पुत्ते इडे कंते" । इति वृत्तिर्यथा-' एगे पुत्ते' इति धारिण्यपेक्षया,
श्रेणिकस्य बहुपुत्रत्वात् । इति ज्ञाताप्रथमाध्ययने सावचूरौ ।४५ पत्रे । अनुत्तरोपपातिकसूत्रे तु “ता एवं खलु जंबू !” समणेणं जाव hol संपत्तेणं अणुत्तरोववातियदसाणं पढमस्य वग्गस्स पढमज्झयणस्स अयमढे पण्णत्ते एवं सेसाण वि अट्ठण्हं भाणियव्वं । नवरं छ धारिणी are सुता वेहल्लो वेहायसो" । इति ॥ १८ ॥ “असोगतरुपायवस्स अहे पासस्स केवलनाणं उप्पण्णं" । उत्तराध्ययन २३ अध्ययने
चतुर्दशसहस्रीवृत्तौ २८८ पत्रे । कल्पसूत्रपार्श्वचरित्रयोस्तु “धायइ पायवस्स अहे उप्पण्णं केवलं णाणं" ॥ १९ ॥ ज्ञातायं 11१७011 Iod मल्लिनाथस्य विंशतिशतानि अवधिज्ञानिनाम् समवाया) तु एकोनषष्ठिशतानि अवधिज्ञानिनामिति ॥ २० ॥ तथा ज्ञातायां अष्टशतानि