________________
विचार-
119६९॥
॥६॥" पवइओ जो माया-सम्मत्तिउ वीरपायमूलंमि । सो अभयकुमारमुणी, पत्तो विजयं वरविमाणं ॥१॥” इति श्रीऋषिमण्डलसूत्रे ।। हैमवीरचरित्रे तु द्वादशे सर्गे-“ विविधाभिग्रहपूर्वं, पालयित्वा चिरं व्रतम् । मृत्वा सर्वार्थसिद्धेऽभूदभयः प्रवरः सुरः ॥ १॥” इति ॥७॥" श्रुत्वा तां देशनां भर्तुः, सम्यक्त्वं श्रेणिकोऽश्रयत् । श्रावकधर्मं त्वभयकुमाराद्याः प्रपेदिरे । ७६ ।” इति श्रीहैमवीरचरित्रे ६ सर्गे । इत्यत्र श्रीवीराच्छ्रेणिकेन सम्यक्त्वं प्राप्तमित्युक्तम् विंशोत्तराध्ययन ५८ गाथावचूर्णी तु " एवं थुणित्ताण स रायसीहो, अणगारसीह परमाइ भत्तीए । सओरोहो सपरियणो सबंधवो, धम्माणुरत्तो विमलेण चेयसा ॥ ५८॥" विमलेन विगतमिथ्यात्वमलेन चेतसोपलक्षितः, इति । अत्र तु अनाथानगारादिति ॥ ८ ॥ " ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावस्थि नगरिमागए ॥ ३ ॥” इत्यत्र त्रयोविंशोत्तराध्ययनतृतीयगाथायां केशीगणधरस्त्रिज्ञानी । राजप्रश्न्यां तु “जेणेव सावत्थी णगरी कोट्ठए चेइए केशीकुमारसमणे पंचहि अणगारसएहिं संपरिवडे चउनाणी ।" इत्यादि, अत्र तु चतुर्ज्ञानी ॥ ९ ॥ " चेडयकोणियजुझे, चुलसीछन्नवइलक्खमणुयाण रहमुसलंमि य नेया, महासिलाकंटए चेव ॥ १॥ वरुणो सोहम्ममि य, तम्मित्तो अ मणूसगईए । नवलक्खमच्छउअरे, सेसा पुण तिरियनरएसु ॥ २ ॥" तथा श्राद्धप्रतिक्रमणवृत्तावपि-नवलक्षा मत्स्यगर्भे उत्पन्नाः । भगवतीसप्तमशतकनवमोद्देशके तु “ तत्थ णं दससहस्सा उ एगाए मच्छियाए कुच्छिसि उववण्णा।" इति ॥ १० ॥“ सत्तसु खित्तजवियणा, अनुन्नकया वि पहरणेहि विणा । पहरणकया वि पंचसु, तिसु परमाहम्मियकया वि ॥१॥” इति संघयणिसूत्रे । हैमत्रिषष्ठिशलाकापुरुषचरिते सप्तमपर्वणि तु “ सिंहादिरूपैर्विकृतैस्तत्र शम्बूकरावणौ । लक्ष्मणेन समं क्रुद्धौ, युध्यमानौ ददर्श सः । ४६ ॥ नैवं वो युध्यमानानां, दुःखं भावीति वादिनः परमाधार्मिकाः कुद्धा, अग्निकुण्डेषु तान्यधुः ॥ ४७ ॥ दह्यमानास्त्रयोऽप्युच्चैः, रटन्तो गलिताङ्गकाः । ततः कृष्टवा तप्ततैलकुम्भ्यां निदधिरे बलात् ।। ४८॥” अत्र चतुर्थ्यामपि परमाधार्मिककृता पीडोक्तेति ॥ ११ ॥ तथा “ सहसारंतियदेवा, नारयनेहेण जंति तइयभुविं निजंति अच्चुयंता, अच्चुयदेवेण इयरसुरा ॥ १॥” इति पञ्चसङ्ग्रहे । हैमवीरचरित्रदशमसर्गे तु " एवमाकर्ण्य सीतेन्द्रो, रामचन्द्र प्रणम्य च । ययौ प्राक् स्नेहवशतो, दुःखभाग् यत्र लक्ष्मणः ॥१॥" ॥ १२ ॥ “सोलसरोगायंका, सहिया स(अ)ह चक्किणा चउत्थेण । वाससहस्सा सत्त उ, सामन्नधुरं उवगएणं ॥ १०९ ॥” इति मरणसमाधिप्रकीर्णके ।
119६९॥