SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ विचार- 1800/ रत्नाकरः। 88 1199011 သသသသသ अथ विपाकाङ्गविचारा लिख्यन्ते केचिन्मिथ्यात्विकृतं सर्वं व्यर्थमेव मन्वते, तच्चायौक्तिकम्, मिथ्यात्विनाऽपि सुबाहुकुमारेण प्राग्भवे मुनिदानप्रभावात्संसारः परिध्वस्तो मनुजायुश्च निबद्धमिति श्रूयते । तथा हि तणं से सुमुहे गाहावती सुदत्तं अणगारं एज्जमाणं पासति २त्ता हट्टतुट्टे आसणातो अब्भुट्ठेति २त्ता पायपीठातो पच्चोरुहति २त्ता पायाओ ओमु २त्ता एगसाडियं उत्तरासंगं करेड़ २त्ता सुदत्तं अणगारं सत्तट्ठपयाइं अणुगच्छति २त्ता तिक्खुत्तो आयाहिणपयाहिणं करेति २ त्ता वंदति णमंसति रत्ता जेणेव भत्तघरे तेणेव उवागच्छति २त्ता सयहत्थेणं विउलेणं असणपाणखाइमसाइमेणं पडिलाभेस्सामि त्तिकट्ट हद्वतुट्ठे । तते णं तस्स सुमुहस्स गाहावइस्स तेणं दव्वसुद्धेणं ३ तिविहेणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिते समाणे संसारे परित्तीकर्त मणुस्साउए निबद्धे ।। इति । वृत्तिस्तु सुगमत्वादस्य नास्ति । इति श्रीविपाकद्वितीयश्रुतस्कन्धप्रथमाध्ययने ४६ प्रतौ ४४ पत्रे ॥ १ ॥ 1 केचिच्च पौर्णमासीममावास्यां (च) विहाय त्रयोदशीचतुर्दश्योः पौषधं कुर्वन्ति, अपरे च पर्वतिथावेव पौषधोऽनुष्ठेयो, नान्यदेति वदन्ति । ते चोभयेऽपि मिथ्यावादिनो द्रष्टव्याः । ' चाउद्दसमुद्दिट्ठपुण्णिमासिणीसु' इत्यत्र चतुर्थशीपौर्णमास्योः, चतुर्दश्यमावास्ययोरेव (वा) आराध्यत्वेनोक्तत्वात्, सुबाहुकुमारेण पौषधत्रयस्य कृतत्वाच्च । तत्सूत्रं चेदम् "तते णं से सुबाहुकुमारे समणोवासए जाए, अहिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तते णं से सुबाहुकुमारे अण्णदा कदाइ चाउद्दसट्ठमुद्दिट्ठपुण्णिमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति, २ त्ता पोसहसालं पमज्जति २ त्ता उच्चारपासवणभूमिं पडिलेहेइ २ त्ता दब्भसंथारं संथरेइ २ त्ता दव्भसंथारं दुरूहइ २त्ता अट्ठमभतं पगिन्हति, पगिन्हेत्ता पोसहसालाए पोसहिए अट्टमभत्तिए पोसहं पडिजागरमाणे विहरति । " इति विपाकद्वितीयश्रुतस्कन्धप्रथमाध्ययने ४६ प्रतौ ४४ पत्रे ।। २ । ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्च्यापरनाम्नि श्रीविपाक विचारनामा एकादशस्तरङ्ग ।। ११ ।। समाप्तं चेदं विचाररत्नाकरे प्राच्यं तटम् ॥ အ3 3 3 တို့ वियाकाङ्गविचाराः 1199011
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy