SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ શ્રી મૃગાપુત્રીયાધ્યયન-૧૯, ચકલા-ચૌટા–ચકને અને ત્રણ કે ઘણા રસ્તા ભેગા થાય तेका स्थानानने २ा छे. (४-५६७) अह तत्थ अइच्छंतं, पासई समणसंजय । । तवनियमसंनमधर, सीलड्ढ गुणागरं ॥५॥ अथ तत्रातिक्रामन्तं, पश्यति श्रमणसंयतम् । तपोनियमसंयमधरं, शीलाढयं गुणाकरम् ॥ ५ ॥ અથ–ત્યારબાદ તે મૃગાપુત્ર, ત્રણ–ચાર-ઘણું રસ્તાવાળા स्थानामा ३२i, त५-नियम-सयमनी घार, शासपन्न, જ્ઞાનાદિ ગુણના આકર (ખાણુ) એવા શ્રમણમંત રૂપ જૈન सुनिने भुमे छे. (५-५८८) तं पेहई मियापुत्ते, दिट्ठीए अणिमिसाइ उ । कहिं मन्नेरिसं रूपं, दिट्ठपुव्वं मए पुरा ॥६॥ तं पश्यति मृगापुत्रो, दृष्टयाऽनिमेषया तु । क्व मन्ये ईदृशं रूपं, दृष्टपूर्व मया पुरा ॥ ६ ॥ અથ–જ્યારે મૃગાપુત્ર તે મુનિને આંખ મીંયા સિવાય એક દષ્ટિથી જોઈ રહ્યો છે, ત્યારે તેણે વિચાર્યું કે'मा ३५ में पूर्वममा ४यांय हेमेछ.' (६-५८८) साहुस्स दरिसणे तस्स, अज्झवसाणम्मि सोहणे । मोहंगयस्य संतस्स, जातीसरणं समुप्पन्नं ॥ ७ ॥ साधोर्दर्शने तस्य, अध्यवसाने शोभने । मोहंगतस्य सतो, जातिस्मरणं समुत्पन्नम् ॥ ७ ॥ અર્થ–તે સાધુના વિશિષ્ટ દર્શનમાં સુંદર પરિણામ
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy