SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ શ્રી પાપશ્રમણીયાયન-૧૭ जे केइ उ पञ्चइए नियंठे, धम्मं सुणित्ता विणयोववण्णे । सुदुल्लाहं लहिउं बोहिलाभं, विहरेज पच्छा य जहासुहं तु ॥ १ ॥ यः कश्चित्त प्रव्रजितो निर्ग्रन्थो, धर्म श्रुत्वा विनयोपपन्नः । सुदुर्लभं लब्ध्वा बोधिलाभ, विहरेत् पश्चाच्च यथासुखं तु ॥१॥ અથ-કોઈ એક સુમુક્ષુ ધર્મનું શ્રવણ કરી, અત્ય’ત દુલ ભ ખેાધિલાભ મેળવી અને વિનીત બની દીક્ષિત થયેલ સાધુ, દીક્ષા બાદ નિદ્રા વિ.ની પરવશતાથી શીયાલ વૃત્તિવાળા-સુખશીલીચે બની શિથિલાચારી બને છે. તે પાપश्रमायु उडेवाय छे. (१-५१6) सेजा दढा पाउरणं मे अस्थि, उपजड़ भोतुं तहेव पाउं । जाणामि जं वट्टइ आउसुत्ति, कि नाम काहामि सुण भंते ! ॥२॥ शय्या दृढा प्रावरणं मेऽस्ति, उपपद्यते भोकुं तथैव पातुम् । जानामि यद्वर्तते, आयुष्मन्निति, किं नाम अरिष्यामि श्रुतेन भदन्त ! ||२||
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy