________________
શ્રી
પાપશ્રમણીયાયન-૧૭
जे केइ उ पञ्चइए नियंठे, धम्मं सुणित्ता विणयोववण्णे । सुदुल्लाहं लहिउं बोहिलाभं, विहरेज पच्छा य जहासुहं तु ॥ १ ॥ यः कश्चित्त प्रव्रजितो निर्ग्रन्थो, धर्म श्रुत्वा विनयोपपन्नः ।
सुदुर्लभं लब्ध्वा बोधिलाभ,
विहरेत् पश्चाच्च यथासुखं तु ॥१॥
અથ-કોઈ એક સુમુક્ષુ ધર્મનું શ્રવણ કરી, અત્ય’ત દુલ ભ ખેાધિલાભ મેળવી અને વિનીત બની દીક્ષિત થયેલ સાધુ, દીક્ષા બાદ નિદ્રા વિ.ની પરવશતાથી શીયાલ વૃત્તિવાળા-સુખશીલીચે બની શિથિલાચારી બને છે. તે પાપश्रमायु उडेवाय छे. (१-५१6)
सेजा दढा पाउरणं मे अस्थि,
उपजड़ भोतुं तहेव पाउं । जाणामि जं वट्टइ आउसुत्ति,
कि नाम काहामि सुण भंते ! ॥२॥ शय्या दृढा प्रावरणं मेऽस्ति,
उपपद्यते भोकुं तथैव पातुम् ।
जानामि यद्वर्तते, आयुष्मन्निति,
किं नाम अरिष्यामि श्रुतेन भदन्त ! ||२||