SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ तै विरचितानां ग्रन्थानां नामानिसश्लोकसङ्ख्यानिर्देशमित्थं मिलति । ग्रन्थनाम श्लोकसंख्या १ सिद्धहेमव्याकरणम् १,२५,००० तत्र ८४००० श्लो. सिद्धहेमबृहन्न्यासः १८००० , सिद्धहेमबृहद्वृत्तिः २००० , सिद्धहेमलघुवृत्तिः , सिद्धहेमरहस्यवृत्तिः ३६८४ ,, लिङ्गानुशासनवृत्तिः ३२५० ,, सविवरणः उणादिगणपाठः ५६०० , सविवरणः धातुपारायणः २ अभिधानचिन्तामणिनाममाला स्वोपज्ञवृत्तियुता १०,००० ३ अनेकार्थकोशः १,९२९ ४ अन्ययोगव्यवच्छेद द्वात्रिंशिका अयोगव्यवच्छेद द्वात्रिंशिका ६ अष्टमाध्याय लघुवृत्तिः ७ काव्याऽनुशासनम् स्वोपज्ञवृत्तिसहितम् ८ छन्दोऽनुशासनम् स्वोपज्ञवृत्तिसहितम् ३,००० ९ त्रिषष्टिशलाकापुरुषचरित्रमहाकाव्यम् (दशपर्वाणि ) ३२,००० १० देशीनाममाला स्वोपज्ञवृत्तिसहिता ३,५०० ११ द्वात्रिंशद् द्वात्रिंशिका १२ निघण्टु कोषः १३ प्राकृतस्याश्रय महाकाव्यम् । १,५०९ १४ प्रमाणमीमांसा स्वोपशवृत्तिसहिता ( अपूर्ण) २,५०० १५ परिशिष्टपर्व ३,१०० १६ प्रमाणशास्त्रम् १७ महादेवस्तोत्रम् m m .
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy