SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन | ८ | ८ | ८ | ८ | ८ | ८ | १२ | १२ | १२ | १२ | १२ | १२ | | १६ | १६ १६ १६ १६ १६ २०२० २० | २० | २० | २० | ८ | १२ | ८ | २० | २० | १२ | १६ | १२ | १६ | ८ | ८ | १२ | २० | २० | १२ | ८ | १२, ८ ८ ! ८ | १२ | १६ | १२ | १६ | __ प्राप्ते वसन्तमासेऽस्मिन्नन्तरेणौषधिं वल्लभां गेहिनीम् । पदचतुरूध कथमिव पथिक यास्यसि, विषलतिकानामिवोत्फुल्लकक्केल्लिलतानां गन्धं जिघ्रन् ॥” एवमन्येऽपि भेदा उदाहार्याः । ४६ ०तदादौ द्विगं सर्वलं प्रत्यापीडः ॥ तदेव पदचतुरूव॑मादौ द्विगुरुकं ततः परं सर्वलघुवर्ण प्रत्यापीडः । यथा “ स्वामिन् जिनवर तब, योऽनिद्वितीयमृषभ विनमति । नम्रामरमणिमयमुकुटशुचिकिरणमालाकिसलयितचरणकमल इह दिवि भवति " ४७ ० अन्ते च ।। तत्पदचतुरूर्वमन्ते चकारादादौ च द्विगं शेषसर्वलघुवर्ण पुनः प्रत्यापीडसंज्ञम् । यथा “ नित्यं प्रणमत भक्त्या, पादद्वयमिह चरमजिनस्य । सद्यो यदमरनरभुजगपरिवढानां, मौलौ सपदि भवति नवविकसितकमलवतंसः ।।" ४८ द्विगमापीडः ॥ चानुकृष्टत्वादादाविति नानुवर्तते अन्ते द्विगुरुकं शेषसर्वलघुकं पदचतुरूर्ध्वमापीडसंज्ञम् यथा " मदमुखरमयूरे, स्फुटविविधसरिदधिकपूरे, । नवधनसमय इह कलय बत
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy