________________
६ अध्यायः] छन्दःशासम् ।
चित्रपदा मौ गौ ॥ ६ ॥५॥ यस्य पादे भकारौ (su.sn) गकारौ (s.s) च भवतस्तत् 'चित्रपदा' नाम वृत्तम् । तत्रोदाहरणम्
मगणः, मगणः गु• गु० भगण मगणः • गु.
... -5. I.1 5.s यस्य मु-खे प्रिय-वा-णी भगणः भगण: गु.गु.
.1.1-5.1.1-5-5 चेतसि सजन-1 च। भगणः . भगणः गु.गु.
5.1.1-5.1.1-5- ..-..-s-s"
चित्रप-दापि च लक्ष्मी-तं पुरु-पं न ज-हा-ति ॥ अत्र पादान्ते यतिः ॥
विद्युन्माला मौ गौ ॥६॥६॥ यस्य पादे मकारौ (sss.sss) गकारौ (s.s) च तद् “विद्युन्माला' नाम वृत्तम् ॥ तत्रोदाहरणम्
मगणः मगणः गु० गु० .... -. . .: - विद्युन्मा-ला(४),लोलान् भो-गान् ___ मगणः मगणः गु• गु०
5. 5.5-5 . .s-s-s मुक्त्वा मु-कौ(४), यनं कुर्यात् । मगणः मगणः गु० गु०
...:-. . .5-s-s ध्यानोत्प-नं(४), निःसा-मा-न्यं
१. उक्ताष्टाक्षरप्रस्तारभेदानां मध्ये पञ्चपञ्चाशनमो (५५) भेदश्चित्रपदेति नाम्ना प्रसिद्धः । वितानम्' इति नामान्तरं चित्रपदायाः “वितानमन्यत्' पिं० सू० ५।८ इति रीत्या । २. उक्ताष्टाक्षरप्रसारे सर्वगुर्वात्मक आद्यो मेदो 'विद्युन्माला' इति नाना प्रसिद्धः । 'विज्जूमाला मत्ता सोला पाए कण्णा चारी लोला । एअरूअं चारी पाआ भत्ती खत्ती विज्जू राआ ॥' (प्रा० पिं० सू० २।६७) विद्युल्लेखा इति नामान्तरम् । एतदतिरिक्तानि 'समानिका-प्रमाणिका-वितान-नाराचक'-प्रनृतीनि च्छन्दांसि पञ्चमाध्याये समालोच्यानि।
छ. शा. १०