SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः] छन्दःशासम् । चित्रपदा मौ गौ ॥ ६ ॥५॥ यस्य पादे भकारौ (su.sn) गकारौ (s.s) च भवतस्तत् 'चित्रपदा' नाम वृत्तम् । तत्रोदाहरणम् मगणः, मगणः गु• गु० भगण मगणः • गु. ... -5. I.1 5.s यस्य मु-खे प्रिय-वा-णी भगणः भगण: गु.गु. .1.1-5.1.1-5-5 चेतसि सजन-1 च। भगणः . भगणः गु.गु. 5.1.1-5.1.1-5- ..-..-s-s" चित्रप-दापि च लक्ष्मी-तं पुरु-पं न ज-हा-ति ॥ अत्र पादान्ते यतिः ॥ विद्युन्माला मौ गौ ॥६॥६॥ यस्य पादे मकारौ (sss.sss) गकारौ (s.s) च तद् “विद्युन्माला' नाम वृत्तम् ॥ तत्रोदाहरणम् मगणः मगणः गु० गु० .... -. . .: - विद्युन्मा-ला(४),लोलान् भो-गान् ___ मगणः मगणः गु• गु० 5. 5.5-5 . .s-s-s मुक्त्वा मु-कौ(४), यनं कुर्यात् । मगणः मगणः गु० गु० ...:-. . .5-s-s ध्यानोत्प-नं(४), निःसा-मा-न्यं १. उक्ताष्टाक्षरप्रस्तारभेदानां मध्ये पञ्चपञ्चाशनमो (५५) भेदश्चित्रपदेति नाम्ना प्रसिद्धः । वितानम्' इति नामान्तरं चित्रपदायाः “वितानमन्यत्' पिं० सू० ५।८ इति रीत्या । २. उक्ताष्टाक्षरप्रसारे सर्वगुर्वात्मक आद्यो मेदो 'विद्युन्माला' इति नाना प्रसिद्धः । 'विज्जूमाला मत्ता सोला पाए कण्णा चारी लोला । एअरूअं चारी पाआ भत्ती खत्ती विज्जू राआ ॥' (प्रा० पिं० सू० २।६७) विद्युल्लेखा इति नामान्तरम् । एतदतिरिक्तानि 'समानिका-प्रमाणिका-वितान-नाराचक'-प्रनृतीनि च्छन्दांसि पञ्चमाध्याये समालोच्यानि। छ. शा. १०
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy