SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १०८ काव्यमाला। (अनुमि) माणवकाक्रीडितकं भूतौ लगौ ॥६॥४॥ . यस्य पादे भकार(s)तकारौ (ssi) लकार(गकारी (s) च, तत् 'माणवकाकीडितक' नाम वृत्तम् ॥ तत्रोदाहरणम् , मगणः तगणः छ. गु. मगणः तंगणः . गु. s. s .....-- माणव-का(४),क्रीडि-त-क(४) मगणा तगणः .गु. ..- -.-- - यः कुरु-ते(४),वृद्ध-व-याः। मगणः सगणः . .गु. ..- • • •s ..- • •-1-5 'हास्यम-सौ(४),याति ज-ने(४) भिक्षुरि-व(४),बीच-प-लः ॥ अत्र चतुर्मि(७)तुर्भिक बतिरित्याम्नायः ॥ सुवासच्छन्दः (७११९२)-'भणउ सुवासउ लहु सुविसेसउ । रचि चतुमत्तह भगणइ अंतह ॥ प्रा. पिं० सू० २६१॥ १. 'अत्र तु चत्वार्येव वृत्तानि दर्शितानि, परंतु प्राकृतपिझलच्छन्दःकौस्तुभप्रमृतिच्छन्दोमन्थेष्वन्यान्यपि छन्दांस्युपलभ्यन्ते ।' यथा पनमालाच्छन्दः (८।१९)-पद्ममाला च रौ गौ' (छन्दःकौस्तुभादौ ॥) मोदच्छन्दः (८५२)'स भगा गो यदि मोदः।' अ० वृ० र० तुझाच्छन्दः (६४)-'तरलणअणि तुंगो पढमगणसुरंगो। णगणजुअलबद्धो गुरुजुअलपसिद्धो ॥' प्रा. पिं० सू० २।७३ ॥ मृत्युआयच्छन्दः (६९)–'तो मोगला मृत्युजयः। अ० वृ० र० लताच्छन्दः (८७५)-'रौ यलो गुरुः स्याल्लता' (क्वचित्). कमलच्छन्दः (८९६)–'पढम गण विप्पओ विहु तह गरेंदओ। . ___ गुरुसहित अंतिणा कमल एम भत्तिणा ॥' प्रा. पिं० सू० २७५ ॥ गजगतिपदा (८।१२०)-'नभलगा गजगतिः' (छन्दोमार्याम् ॥), सुविलासान्दः (८।१३२) सुविलासा सरौ ग्लौ हि(छन्दःकौस्तुभादौ ।) सुचन्द्रामाच्छन्दः (८।१४६)-'सुचन्द्रामा यौ ग्लौ' (छन्दःकौस्तुभादौ ।) अचलच्छन्दः (०२५६)-'वसुलमचलमिति' (कचित्) २. उकाष्टाक्षरप्रस्तारस्य त्र्यधिकशततमोऽयं (१०३) मेदो 'माणवकाक्रीडितकं' इति प्रसिद्धः । ३. 'माणवकम्' इति नामान्तरं छन्दःकौस्तुभवृत्तरत्नाकरादौ ॥
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy