SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः] छन्दःशाखम् । तत्र गायत्रे छन्दसि वृत्तम् तनुमध्यो त्यौ॥६॥२॥ यस्य पाद तकार (61) यकारौ (Iss), तत् 'तनुमध्या' नाम वृत्तम् । तत्रोदाहरणम् तगणः बगण: तगणः बगणः s.s. 1-1.s.s ध-न्या त्रि-षु नी-चा; ss. -1.ss क-न्या त-नु-म-ध्या। हारीच्छन्दः (५५)-आईहि अंते हारे सुजुत्ते। मोकगंधो हारी अछंदो ॥ प्रा. पिं० सू० २॥३६॥ ('हारीतबन्ध' इति नामान्तरं हारीच्छन्दसः) हंसच्छन्दः (५७)-पिंगलदिट्ठो भ इइ सिहो। कण्णइ दिजो हंस मुणिजो ॥ प्रा. पिं० सू० २॥३८॥ ' ('पति' इति नामान्तरं हंसस्य छन्दःकौस्तुभादौ, छन्दोमजा न.) . विदग्धकच्छन्दः (५।११)-रो लगौ यदा स्याद्विदग्धकः'। प्रियाच्छन्दः (५।१२)-'सलगैः प्रिया' इत्यधिकं छन्दःकौस्तुभवृत्तरनाकरादा वुपलभ्यते, न प्राकृतपिछले ॥ यमकच्छन्दः (५।३२) सुपिअगण सरसुगुण । सरह गण जमअ भण ॥ प्रा. पिं० सू० २।४० ॥ १. षडक्षरचतुष्पादार्षगायत्रीच्छन्दसः प्रस्तारे क्रियमाणे चतुःषष्टिमेदा जायन्ते तत्र त्रयोदशोऽयं भेदः, प्राकृतपिले नायं वर्णितः. अत्र त्वेकमेव वृत्तं दर्शितम् , प्राकृतपिालच्छन्दःकौस्तुभादावुपलब्धानि वृत्तानि प्रदर्यन्ते । यथाशेषाच्छन्दः (१)-'बाराहा मत्ता जं कण्णा तीआ होतं । हारा छका बंधो सेसा राआ छंदो' ॥ __प्रा. पिं० सू० २।४२ ॥ ('शेषराज' इत्यपि नामान्तरं रविदासमते, 'विद्युलेखा' इति च नामान्तर वृत्तरत्नाकरादौ शेषाख्यच्छन्दसः)। शङ्खनारीच्छन्दः (१०)-'खडावण्णबद्धो भुअंगापअद्धो। पआ पाअ चारी कही संखणारी ॥' प्रा. पिं० सू०, २०५३ ॥ ('सोमराजी, शहधारी' इति नामान्तरे छन्दःौस्तुभादौ शहानायंस च्छन्दसः)।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy