________________
१०४
काव्यमाला। प्रियाच्छन्दः (३६३) हे पिए लेक्खिए।
अक्खरे तिणि रे ॥ प्रा. पिं० सू० २।१४ ॥
('मृगी' इति छन्दःकौस्तुभादौ ।) रमणच्छन्दः (३।४)-सगणो रमणो।
संहिओ कहिओ ॥ प्रा. पिं० सू० २॥१८॥ पञ्चालच्छन्दः (३५)तकार जं दिव।
. पंचाल उकिट्ठ ॥ प्रा. पिं० सू०. २॥२०॥ मृगेन्द्रच्छन्दः (३६)-रेंद ठवेहु ।
मिपंद करेहु.॥ प्रा. पिं० सू० २।२२ ॥ मन्दरच्छन्दः (३७) भो जहि सो सहि।
मंदर सुंदर ॥ प्रा. पिं० सू० २।२४ ॥ कमलच्छन्दः (३३८)-कमल पभण।
सुमुहि णंगण ॥ प्रा०पिं० सू० २॥२६॥
(प्रतिष्ठायाम् ) चतुरक्षरायाम्तीर्णाच्छन्दः (४।१)-चारी हारा इवा कारा। '
वीए कण्णा जाणे तिण्णा ॥ प्रा. पिं० सू० २०२८ ॥ बीडाच्छन्दः (१२)-यगौ ब्रीडा । वृ० २० ३१७ समृद्धिच्छन्दः (४।३)-ौ समृद्धिः । वृ० र० ३।११ सुमतिच्छन्दः (en४) सुमतिः स्गौ । वृ० र० ३।१० लासिनीच्छन्दः (१६)-ज्ग लासिनी । पृ० २०३८
('नगाणिका'-प्रा. पिं० सू० २।३२) मुमुखीच्छन्दः (४७)-गौ सुमुखी । वृ० र० ३३९ घारीच्छन्दः (।११)—ण चारि मुद्धि धारि ।
विणि हार दो स सार ॥ प्रा. पिं० सू० २॥३०॥
('धारि'-वा० भू०),
(सुप्रतिष्ठायाम् ) पञ्चाक्षरायाम्- . संमोहाच्छन्दः (५।१)-संमोहारूअं दिवो सो भूअं ।
बे कण्णा हारा भूअत्तासारा ॥ प्रा. पिं० सू० २॥३४ ॥ ('पङ्किः' इति नामान्तरं संमोहाख्यच्छन्दसः)
('कन्या'-ग० पु०, १० र० । कीर्णा'-५००)