SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। आदिमध्यावसानेषु यर-ता यान्ति लाघवम् । भ-सा गौरवं यान्ति म-नौ तु गुरुलाघवम् ॥ त्रिविरामं दशवर्ण षण्मात्रमुवाच पिङ्गलः सूत्रम् । छन्दोवर्गपदार्यप्रत्ययहेतोश्र शास्त्रादौ ॥ इह हि त्रैवर्णिकानां सामवेदाध्ययनमाम्नायते । अर्थावबोधपर्यन्तश्चाध्ययनविधिः । वेदाङ्गं च छन्दः । ततखदध्ययनविधित्वात्तदनुष्ठेयम् । अथ 'त्रिष्टुभा यजति, बृहत्या गायति, गायत्र्या खौति' इत्येवमादिश्रवणात् अर्थायातमनुष्टुभादिज्ञानम् । किं च छन्दसामपरिज्ञानात्प्रत्युत प्रत्यवायः श्रूयते । यथा-'यो ह वा अविदितार्षयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्त वा पद्यते वा म्रियते पापीयान् भवति । यातयामान्यस्य छन्दांसि भवन्ति । (छं. बा. ३५) तस्माच्छन्दोज्ञानं कर्तव्यं, तदर्थमिदं शास्त्रमारभ्यते। तथा लघुनोपायेन शास्त्रावबोधसिद्ध्यर्थ संज्ञाः परिभाषते सूत्रकारः धीश्रीस्त्री म्।१।१॥ १. छन्दःकौस्तुभे तु 'मयरसतजभनसंज्ञाश्छन्दस्यष्टौ गणास्त्रिवर्णाः स्युः । भूम्यम्बुवहिवायुव्योमार्कसुधांशुनाकदेवास्ते ॥ ('महीजलानलान्तकाः खरर्यमेन्दुपन्नगाः। - फणीश्वरेण कीर्तिता गणाष्टकेऽष्टदेवताः ॥' (१।२४) इति वाणीभूषणोकेरत्र 'नागदेवा' इति पाठो युक्तः। 'नो नाकश्च सुखप्रद' इति तु समविप्रतिपन्नत्वाच निर्णायकम् ।) क्रमतः श्रीवृद्धिमृतिप्रयाणरिकत्वरुग्यशोमोदान् । यच्छन्ति फलानि गणा माद्यास्तेऽष्टौ प्रयोक्तृभ्यः ॥ (चम्पूरामायणटीकायां तु-(११) 'तो द्यौरन्त्यलघुः शुभ' इत्युक्तम् । तन्मूलं न विद्मः।) सर्वगुरुर्मः कथितो भजसा गुदिमध्यान्ताः । छन्दसि नः सर्वलघुर्यरता लघ्वादिमध्यान्ताः ॥ (यदा दैववशादाद्यो गणो दुष्टफलो भवेत् । तदा तद्दोषशान्त्यर्थ शोध्यः स्यादपरो गणः ॥ . प्र. को. २।४) तद्यथा मनौ सखायौ कथितौ भयौ मृत्यावुदीरितौ । उदासीनौ तजौ प्रोक्तौ सरौ शत्रू मताविह ॥ सिद्धिर्भवेत्सखिभ्यां सखिमृत्याभ्यां जयः स्थिरत्वं च । स्याद्भुत्यमित्रमृत्यैः शुभं खपीडा तु मित्रशत्रुभ्याम् ॥
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy