________________
काव्यमाला।
॥श्रीः॥ श्रीमत्पिङ्गलाचार्यविरचित
छन्दःशास्त्रम्। श्रीमद्भट्टहलायुधप्रणीतमृतसंजीविन्याख्यवृचिसमेतम् ।
प्रथमोऽध्यायः। नमस्तुशशिरथुम्बिचन्द्रचामरचारवे। त्रैलोक्यनगरारम्भमूलखम्माय शंभवे ॥ वेदानां प्रथमावस्य कवीनां नयनस च । पिङ्गलाचार्यसूत्रस्य मया वृत्तिर्विधासते॥ मीराब्धेरमृतं यद्वतं देवैः सदानवैः । छन्दोऽन्धेः पिलाशयश्छन्दोऽमृतं तयोदतम् ॥ श्रीमत्पिङ्गलनागोकछन्दःशास्त्रमहोदयौ । वृत्तानि मौक्तिकानीव कानिचिद्विचिनोम्यहम् ॥
म-य-र-स-त-ज-भ-न-ल-ग-संमितं भ्रमति वाबयं जगति यस्य । स जयति पिङ्गलनागः शिवप्रसादाद्विशुद्धमतिः ॥ त्रिगुरुं विद्धि मकारं लघ्वादिसमन्वितं यकाराख्यम् । लधुमध्यमं तु रेफं सकारमन्ते गुरुनिबद्धम् ।' लघ्वन्त्यं हितकारं जकारमुभयोलघु विजानीयात् । आदिगुरुं च भकार नकारमिङ्ग पैडले त्रिलघुम् ॥ दीर्घ संयोगपरं तथा लुतं व्यञ्जनान्तमूष्मान्तम् । सानुखारं च गुरुं क्वचिदवसानेऽपि लघ्वन्त्यम् ॥
१. व्यञ्जनान्तोपादानेनोष्मान्तस्यापि लाभामुनरूष्मान्तच्यनेन विसर्जनीयनिवासू लीयोपध्मानीयानां ग्रहणम्। यथाह पाणिनीशिक्षायाम् –'ओमावव वित्तिय शवसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधौष्मणः ॥' (३४) इलत उमपी विसर्जनीयादेरुपलक्षको बोडव्यः।
छ. शा..