SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। ॥श्रीः॥ श्रीमत्पिङ्गलाचार्यविरचित छन्दःशास्त्रम्। श्रीमद्भट्टहलायुधप्रणीतमृतसंजीविन्याख्यवृचिसमेतम् । प्रथमोऽध्यायः। नमस्तुशशिरथुम्बिचन्द्रचामरचारवे। त्रैलोक्यनगरारम्भमूलखम्माय शंभवे ॥ वेदानां प्रथमावस्य कवीनां नयनस च । पिङ्गलाचार्यसूत्रस्य मया वृत्तिर्विधासते॥ मीराब्धेरमृतं यद्वतं देवैः सदानवैः । छन्दोऽन्धेः पिलाशयश्छन्दोऽमृतं तयोदतम् ॥ श्रीमत्पिङ्गलनागोकछन्दःशास्त्रमहोदयौ । वृत्तानि मौक्तिकानीव कानिचिद्विचिनोम्यहम् ॥ म-य-र-स-त-ज-भ-न-ल-ग-संमितं भ्रमति वाबयं जगति यस्य । स जयति पिङ्गलनागः शिवप्रसादाद्विशुद्धमतिः ॥ त्रिगुरुं विद्धि मकारं लघ्वादिसमन्वितं यकाराख्यम् । लधुमध्यमं तु रेफं सकारमन्ते गुरुनिबद्धम् ।' लघ्वन्त्यं हितकारं जकारमुभयोलघु विजानीयात् । आदिगुरुं च भकार नकारमिङ्ग पैडले त्रिलघुम् ॥ दीर्घ संयोगपरं तथा लुतं व्यञ्जनान्तमूष्मान्तम् । सानुखारं च गुरुं क्वचिदवसानेऽपि लघ्वन्त्यम् ॥ १. व्यञ्जनान्तोपादानेनोष्मान्तस्यापि लाभामुनरूष्मान्तच्यनेन विसर्जनीयनिवासू लीयोपध्मानीयानां ग्रहणम्। यथाह पाणिनीशिक्षायाम् –'ओमावव वित्तिय शवसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधौष्मणः ॥' (३४) इलत उमपी विसर्जनीयादेरुपलक्षको बोडव्यः। छ. शा..
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy