SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टोसहितवृत्तरत्नाकरे मगण-नगयौ जगण-गुरू चेति पणवनामकम् । पञ्चभिः पञ्चभिश्च यतिः ॥ जरगौ मयूरसारिणी स्यात् ।। २३ ।। - ( १ ) रगण - जगण-रगण-गुरुभिर्मयूरसारिणी । पादान्ते यतिः ॥ २३ ॥ मी सगयुक्तौ रुक्मवतीयम् ॥ २४ ॥ ( २ ) ६६ भ-म-स-गणै - गुरुणा च रुक्मवती नाम । चम्पकमालेत्थम्ये । पादान्ते यतिः ॥ २४ ॥ मत्ता ज्ञेया मभसगयुक्ता ॥ २५ ॥ (३) म-भ-स-गणगुरुयुता मत्ता । चतुर्भिः षभिश्च यतिः ॥ २५ ॥ नरज गैर्भवेन्मनोरमा ॥ २६ ॥ (४) ( प्रक्तिभेदेषु ३७७ तमो भेदोऽयम् । ) नारायणभट्टसम्मतमिदं लक्षणम् । श्रन्येषां मते तु मनयगघटितः पणवः । (१) उदाहरणान्तरं यथा छन्दोवृत्तौ - र. गु. ज. या वनान्तराण्युपैति र न्तुं । या भुजङ्गभोगमुक्तचित्ता ॥ SIS, ISI, SIS, S. या द्रुतं प्रयाति सन्नतांसा । तां मयूरसारिणीं विजह्यात् ॥ (पङ्क्तिभेदेषु १७१ तमो भेदः । ) (२) उदाहरणान्तरं यथा सुवृत्ततिलके भ. न. गु. म. भग्नम - सत्यैः का -- यसह - स्त्रै । मोहमयी गुर्वी तव माया ॥ SII, SS S, ।। ऽ. S. स्वप्नविलासा योगवियोगा । रुक्मवती हा कस्य कृते श्रीः ॥ (पक्तिभेदेषु १६६ तमोऽयं भेदः ) (३) उदाहरणान्तरं यथा छन्दोमअर्याम् भ. भ. स. गु. d पीत्वा मत्ता मधु-मधुपा - ली । कालिन्दीये तटवनकुज्जे ॥ ऽ ऽ ऽ, ऽ ।।, ।। ऽ, ऽ. उद्दत्र्यन्तीव्रजजनरामाः । कामासक्ता मधुजिति चक्रे ॥ ( पक्तिभेदेषु २४९ तमो भेदोऽयम् । ) (४) उदाहरणान्तरं यथा छन्दोमंजर्याम्
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy