SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। ... - यस्या अर्धेऽष्टौ गा गुरवो व्यभ्यस्ता द्विगुणाः षोडशेत्यर्थः । अपिश्वार्थः । अपरं च दलं द्वितीयमर्धवसवोऽष्टौ तैर्गुणिताः सलिलनिधिलघवश्चत्वारो लघवो द्वात्रिंशयत्र तत्तादृक्कविना रचिता पदानां विततिर्विस्तरो यत्र ताब्दक भवति साऽनङ्गक्रीडेति संशयोक्ता वृत्तझैः। पूर्वाध षोडश गुरवः, उत्तरार्धे द्वात्रिंशल्लघवः कार्या इति तात्पर्यार्थः । कवीत्यादिना श्रुतिसुखा यतिर्भवतीत्यसुसूचत् । पैङ्गले त्वियं सौम्येति संशिता। इयमेव व्यत्यस्तार्धतायां ज्योतिराख्या भवति । उदाहरणं तु-, ..... यदि सुखमनुपममपरमभिलषसि परिहर युवतिषु रतिमतिशयमिह । आत्मज्योतिर्योगाभ्यासाद् दृष्ट्वा दुःखच्छेदं कुर्याः ॥. अनयोईयोः शिखेति सामान्यसंज्ञा पैङ्गले उक्ता ॥४१॥ त्रिगुणनवलघुरवसितिगुरुरिति दलयुगकृततनुरतिरुचिरा ॥ ४२ ॥ (१) १६ गुरवः १ १ ३ ४ ५ ६ सौ-स्यां दू-ष्टि दे-हि S S S S S ७ ८ ९ १० १२ स्ने-हा-द्दे-हेऽ-स्मा-कं S S S S S S - ३२ लघवः . १३ १४ १५ १६ मा-नं मु-यत्वा ॥ S S Š S. १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ श-श-ध-र-मु-खि मु-ख-म-प-न-य म-म ह-दि । १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३. १ ३२ म-न-सि-ज-रु-ज-म-प-ह-र ल-घु-त-र-मि-ह ॥ (१) अत्रोदाहरणान्तरं छन्दोवृत्तौ यथा - २७ लघवः १२ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ र-ति-क-र-म-ल-य-म-रु-ति-शु-भ-श-श-म-भि १गु. . १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ ह-त-हि-म-म-ह-सि-म-धु-स-म-ये॥ ।।।।।।।।।।। ......
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy