SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। ५५ मात्रानियमघटितत्वान्मात्रावृत्तप्रसङ्गेन द्विखण्डकान्याहशिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् ॥ सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥ ३६॥ (१) शिखिनो गार्हपत्याहवनीयदक्षिणाग्न्याख्यास्त्रयोऽग्नयः । तैस्त्रित्वाख्या तत्सङ्ख्या लक्ष्यते। तेन शिखिभिर्गुणितास्त्रिगुणीकृता ये दश लघवस्तै रचितमेकं शकलमित्यध्याहारः, अपरमित्यग्रेऽभिधान्गत् । तश्चाऽपगतं न्यून लघुद्वयं यस्मात्तागृक्कार्यम् । अपरं द्वितीयम् शकलमित्यर्थः । इदं पूर्वोक्तमखिलं समग्रं लघुद्वयान्न्यूनं त्रिशल्लघुकं भवति । शकलयुगलकमर्धद्वयमपि सगुरु अन्तेऽधिकैकगुरुयुक्तम् । सुष्ठ परिघटिता राचता ललिता पदविततिः पदरचना यत्र तत् तादृशं च भवति शकलयुगलं यस्यां सा शिखेति, यत्तच्छब्दाऽध्याहारेणार्थः । अयं भावः-पूर्वार्धेऽष्टाविंशतिर्लघव एको गुरुरिति एकोनत्रिशदक्षराणि, उत्तरार्धे त्रिशलघव एकश्च गुरुरित्येकत्रिंशदक्षराणि यत्र सा शिखेति । सुपरिघटितेतिपदेन श्रुतिसुखकी यतिः कार्येति सूचयति ॥ ३६॥ (१) अत्रोदाहरणान्तरं यथा मम २८ लघवः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ भ-ग-व-ति-पु-र-म-थ-न-म-हि-षि-सु-र-मु-नि १७ १८ १९ २० २१ २२ २३२४ २५२६ २७ २८ २९ ग-ण-प-रि-च-रि-त-च-र-ण-क-म- ले॥ ।।।।।।।।।।।। । .३० लघवः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ भ-व-नि-ज-च-र-ण-क-म-ल-यु-ग-ल-प-रि-च १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३' 37 र-ण-द-ढ-म-ति-वि-त-र-ण-कृ-द-वि-र-तम् ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy