________________
द्वितीयोऽध्यायः।
तधुगलाद्वानवासिका स्यात् ॥ ३४॥ (१) तयुगलादम्बुधियुगलादष्टमात्रानन्तरं यदि जो न्लौ वा सा वानवासिकेति । “जो न्लावथ" (वृ. र. २-३३) इति पदत्रयमनुषज्य योज्यम् । अत्रापि “द्वादशश्च वानवासिका” (पिं. सू. ४-४३) इति सूत्रे द्वादशचकारलभ्यनवमयोलघुतोक्ता, सा चैवमेव नान्यथेत्येवमेवोक्तम् । जपक्ष इदमुदाहरणम् । 'लपक्षे यथा-"लोकहितार्थ हरिहरमूर्ती” । अत्राये गणे विकल्पाश्चत्वारः-ss, is, sil, I. द्वितीये त्रयः-ss, sii, ।। .तृतीये द्वौ-151, चतुर्थेऽपिद्वौ-ss,।।s. एतेषामन्योन्यताडने भेदाः प्रतिपादमष्टाचत्वारिंशत् । अन्योन्यहतौ जाता सङ्ख्या त्रिपञ्चाशल्लक्षा अष्टौ सहस्राणि चत्वारि शतानि षोडश च । अङ्कतोऽपि ५३०८४१६ ॥ ३४॥
बाणाष्टनवसु यदि लश्चित्रा ॥ ३५ ॥ (२) (१) अत्रोदाहरणान्तरं यथा मम
२३४
या निजभर्तु-हिताय नि-त्यं दुःखसुखे मन्यते तृ-णा-भ्याम् ऽ ।।ss, ।।,ss, 5 ।।55,151, .
- 1 स्मरमुखा स्व-प्रियप्रि-या स्या-त्सा रमणी वा-नवासि-काऽपि ॥ siis S, ISI, S s, is ils S, IS I, S S.
(२) उदाहरणान्तरं यथा छन्दोवृत्तौ--
ا ندد
यदि वा-ञ्छ-सि-प-र-प-द-मारोढं. ।। । । ।।।।। 555 ल. ल. ल.
गु. L. AL मैत्री प-रि-ह-रस-ह व-निताभिः॥ 55 ।।।।।।।।ss.
ल. ल. ल. गु: मुह्यति मु-नि-र पि वि-षयास-ङ्गा5।।।।।।।।sss.
ल. ल. ल. गु. चित्रा भ-वति हि म-नसोवृत्तिः॥ 55 ।।।।।।55s.