________________
२५८
सुवृत्ततिलकम् ।
मन्थरैर्यथा भद्देन्दुराजस्य---
गुणपरिचयस्तीर्थे वासः स्थिरोभयपक्षता
___वपुरतिदृढं वृत्तं सम्यक्सखे ! तव किं पुनः ॥ सरति सुमते यस्त्वां पातुं दृशा विनिमेषया
बडिश विषमं तस्याक्षेपं करोषि सहासुभिः ॥ त्रिषु पादेषु विश्रान्तविलासैललिता पदैः ॥
अन्ते तरङ्गितगतिहरिणी हारिणी तराम् ॥ ३० ॥ यथास्यैव--
उपपरिसरं गोदावर्याः परित्यजताध्वगाः !
सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् ॥ इह हि विहितो रक्ताशोकः कयापि हताशया
चरणनलिनन्यासोदश्चन्नवाकुरकञ्चुकः ॥ शिखरिण्याः समारोहात्सहजैवौजसः स्थितिः॥
सैव लुप्तविसर्गान्तैः प्रयात्यत्यन्तमुन्नतिम् ॥ ३१ ॥ यथा मुक्ताकणस्य--
यथा रन्ध्र व्योम्नश्चलजलदधूमः स्थगयति
स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः ॥ यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ
स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥ विपरीता यथा भदृश्यामलस्य--
धृतो गण्डाभोगे मधुप इव बद्धोऽब्जविवरे
विलासिन्या मुक्तो बकुलतरुमापुष्पयति यः ॥ विलासो नेत्राणां तरुणसहकारप्रियसखः
___स गण्डूषः सीधोः कथमिव शिरः प्राप्स्यति मधोः ॥ शिखरिण्याः पदैश्छिन्नः स्वरूपं परिहीयते ॥
मुक्तालताया निःसूत्रमुक्तैर्मुक्ताफलैरिव ॥ ३२॥ यथा भट्टभवभूतेः
असारं संसारं परिमुषितरत्नं त्रिभुवनं
निरालोकं लोकं मरणशरणं बान्धवजनम् ॥ अदर्प कन्दर्प जननयननिर्माणमफलं
जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ श्लोकेऽस्मिन्सचमत्कारसरसास्वादशालिनि ॥ केवलं शिखरिण्यैव स्वरूपमपहारितम् ॥ ३३ ॥