SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २४ सुवृत्ततिलकम् । यथा मम-- तौ जन्मगूढौ चरणेन यस्य कष्टौ निविष्टौ हृदि कामकोपौ ॥ तं दुःसहास्ता ज्वलदिन्द्रवज्रपातोपमाः क्लेशदशा विशन्ति ॥ जतजैर्गुरुयुग्मेन संसक्तैरुपलक्षितम् ॥ वदन्त्युपेन्द्रवज्राख्यं वृत्तमेकादशाक्षरम् ॥ १६ ॥ यथा मम-- जितो जगत्येष भवभ्रमस्तैर्गुरूदितं ये गिरिशं स्मरन्ति ॥ उपास्यमानं कमलासनाद्यैरुपेन्द्रवज्रायुधवारिनाथैः ॥ पदानन्तरविन्यासयोगैर्बहुभिरेतयोः।। वैचित्र्यजातिरुचिरा भवन्त्येवोपजातयः ॥ २० ॥ भकारत्रयसंयुक्तमन्ते गुरुयुगान्वितम् ।। कथितं दोधकं नाम वृत्तमेकादशाक्षरम् ।। २१ ॥ यथा मम-- भो भवविभ्रमभङ्गुरभोगा गच्छत नास्त्यधुना मम मोहः ॥ तिष्ठति चेतसि चन्द्रकलाभृद्भक्तजनाभयदोऽथ कपाली ॥ पूर्वाक्षरचतुष्कान्तविरतिर्मततान्विता ।। गुरुद्वितययुक्ता च शालिन्येकादशाक्षरा ॥ २२ ॥ यथा मम-- मत्ता गोष्ठीगर्भमूढप्रलापा प्रौढा गाढालिङ्गिता यौवनेन ॥ मध्वाताम्रस्वेदमीलत्कपोला लोला लीलाशालिनी कस्य नेष्टा ॥ रनरैरन्वितं युक्तं लघुना गुरुणा तथा ॥ ख्यातं रथ द्धतानाम वृत्तमेकादशाक्षरम् ॥ २३ ॥ यथा मम रम्यनर्मकलभोगतर्जनी भूलतेव तरलारियोषिताम् ॥ वैजयन्त्यभिमुखी रणे रणे भाति ते नरपते रथोद्धता ॥ गुरुद्वययुतैरन्तेरनभैरुपलक्षिता ॥ गदिता स्वागतानाम वृत्तमेकादशाक्षरम् ॥ २४ ॥ यथा मम-- रत्नभङ्गविमलैर्गुणतुङ्गैरर्थिनामभिमतार्पणसक्तैः ॥ . स्वागताभिमुखनम्रशिरस्कैर्जीव्यते जगति साधुभिरेव ॥ सकारैरन्वितं वृत्तं चतुर्भिर्युगपत्स्थितैः ।। उदितं तोटकं नाम वृत्तहादशाक्षरम् ।। २५ ।।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy