SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ल. ।, २१४ छन्दोमार्याम्म. न. भ. य. ज. र. स. त. ग. sss, I, II, Iss, is, sis, s, ss, s, ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः॥ गणाश्चतुर्लघूपेताः पश्चार्यादिषु संस्थिताः ॥ १० ॥ यथा 5s, ।। । ।, S।। ।।।।." सानुस्वारश्च दीर्घश्च विसर्गी च गुरुर्भवेत् ॥ अत्र पादान्तगो लघुर्गुरुभवेद्वा । यथा तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि ॥ अल्पव्ययेन सुन्दरि! ग्राम्यजनो मिष्टमश्नाति ॥ सुन्दरीति ग्राम्यशब्दे परे विकल्पेन लघुत्वम् । तथा भट्टिः अथ लुलितपतन्त्रिमालं रुग्णाशनवाणकेसरतमालम् ॥ स वनं विविक्तमालं सीतां द्रष्टुं जगामालम् (भ०१०-१४) ॥ अत्र प्रथमपादान्तगुरोर्लघुत्वम् ।। तथा मत्पितुः पारिजातहरणनाटकेसिन्दूरपूरकृतगैरिकरागशोभे शश्वन्मदस्रवणनिर्भरवारिपूरे ॥ सङ्ग्रामभूमिगतमत्तसुरेभकुम्भ कूटे मदीयनखराशनयो विशन्तु ॥ अत्र तृतीयचतुर्थपादान्तलध्वोर्गुरुत्वम् । तथा ममाऽच्युतचरितेऽपिरक्तेन केशिदशनक्षतसम्भवेन रेजे स मण्डिततरो हरिबाहुदण्डः ॥ तद्दन्तसन्दलितभीमभुजप्रताप वह्नरिव स्फुटकणप्रकरण कीर्णः॥ अत्र प्रथमतृतीयपादान्तस्यापि लघोर्गुरुत्वम् । ... 'प्रहेवा' इति पुनः पिङ्गलमुनेर्विकल्पविधायकं सूत्रम् । ततश्च कुमारे सा मङ्गलस्नानविशुद्धगात्री गृहीतप्रत्युद्गमनीयवस्त्रा ॥ निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे (कु०७-१२) ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy