________________
पृ० ...
पं०.
२०२. नारायणभट्टीसहितवृत्तरत्नाकरेसं० पद्यानि ८० नवधाराम्बुसंसिक्तं ८१. न विचलति कथंचिन्यायमार्गात् ८२ न समरसनाः काले ८३ नाक्षराणि पठता किमपाठि ८४ नानाऽऽश्लेषप्रकरणचणा ८५. नारायणस्य सन्तत ८६ निजभुजजैविशाल ८७ नित्यं नीतिनिषराणस्य ८८ निपीय यस्य क्षितिरक्षिणः कथाः
८९ परिशुद्धवाक्यरचनातिशयं ९० पवनविधूतवीचिचपलं ९१ पिङ्गलकेशी कपिलाक्षी ९२ पीत्वा मत्ता मधु मधुपाली ९३ पुष्पं प्रवालोपहितं यदि स्यात् ६४ प्रतीयमानं पुनरन्यदेव ९५ प्रत्याहृत्येन्द्रियाणि ६६ प्रयान्ति मन्त्रैः प्रशमं भुजङ्गमा ९७ प्रह्लामरमौलौ रत्नोपलक्लप्ते ९८ प्राप्य नाभिहदमजनमाशु
९९ फणिपतिवलयं जटामुकुटोज्ज्वलं
२०० बली बलारातिबलाऽतिशातनं १०१ बालार्ककोटिवणं
१०२ बिम्बोष्ठी कठिनोन्नतस्तनाऽवनताङ्गी , १०३ ब्रह्मनिष्ठमकनिष्ठचेष्टितं
१०४ भक्ता ये शरणमुपागताः १०५ भतथा दुर्गाणि द्रुमवनमखिलं १०६ भगवति ! पुरमथनमहिषि !.... १०७ भग्नमसत्यैः कायसहस्रैः ।