SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०० सं० पद्यानि नारायणभट्टीसहित वृत्तरत्नाकरे २५ उत्तुङ्गस्तनकलशद्वयोन्नताङ्गी २६ उत्साहसम्पन्नमदीर्घसूत्रं २७ उद्धर्षिणी जनदृशां स्तनभारगुर्वी ए एषा जगदेकमनोहरा क २९ कन्येयं कनकोज्ज्वला मनोहरदीप्तिः ३० करमूले यवमाला ३१ कस्तूरिकाहरिण ! मुञ्च वनोपकण्ठं ३२ कामकोटिपीठवासिनी मदीये ३३ किं त्वया सुभट ! दूरवर्जितं ३४ किं भीमाद् गुरुदक्षिणां ३५ कुन्दरदना कुटिलकुन्तलकलापा ३६ कुर्वीत यो देवगुरुद्विजन्मनाम् ३७ कुलेन कान्त्या वयसा नवेन ३८ कुसुमित सहकारे ३९ कृष्णसनाथा तर्णक पक्तिः ४० क्रूरदृष्टिरायताप्रनासिका ४१ क्षीयमाणाग्रदशन ४२ क्षुत्क्षीणशरीरसञ्चया ४३ गण्डयोरतिशयकृशं ४४ गान्धर्व मकरध्वज ४५ गुणा गुणज्ञेषु गुणीभवन्ति ४६ गुरुस्तु द्विकलो ज्ञेयः ४७ गोपस्त्रीणां मुख्या ४८ गोपस्त्रीभिः ४६. गोपानां नारीभिः ५० चन्द्रवर्त्म पिहितं घनतिमिरैः ५१ चमूप्रभुं मन्मथमर्दनात्मजं पृ० ८८, ६६, £2, ६७, १२२, २९, ६१. ११२, ७५, १५, ९२, 96, ६६, ११५, ६०, ७६, ४५, ३७, ६४, ३३, ७०, 、 ६१. ५६, ५६ ७८, S पं० ७. १. ११. १७. १८. १६. २६. २४. २२. २७. १६. २५. २६. १४. २३. ३०. २६. २४. २९. २१. ६. ३०. २१. २५. ३०. j १५,
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy