SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १७२ सं० कारिकाः नारायण भट्टीसहित सरत्नाकरें - ध ७७ धीरैरभाणि ललिता तभौ जरौ ७८ धृतिश्वातिधृतिश्चैव ७६ नजजलगैर्गदिता सुमुखी ८० नजभजरैः सदा भवति वाणिनी =१ ननततगुरुभिवन्द्रिकाश्वर्तुभिः ८२ ननभनलघुगैः प्रहरणकलिता ८३ ननभरसहिता महितोज्ज्वला ८४ ननमयययुतेयं मालिनी भोगिलोकः ८५ ननरलगुरुभिश्व भद्रिका ८६ ननरसलघुगः स्वरैरपराजिता ८७ ननसगगुरुरचितावृन्ता ८८ नयसहितौ न्यौ कुसुमविचित्रा ८ह नयुगं सकारयुगलं च ६० नरजगैर्भवेन्मनोरमा ६१ नवरसरसशरयतियुतमपवाहाख्यम् २ नोम्बुधेश्वेनविपुला ६३ नौ पादेऽथ तृतीयके ६४ नष्टस्य यो भवेदङ्कः पञ्चाश्वकिन्ना वैश्वदेवी ६६ पर्यन्ते यौं तथैव शेष ६७ पादादाविह वर्णस्य ६८ पादे सर्वगुरावाद्यात् && पिङ्गलादिभिराचार्यैः १०० पूर्वेण युतोऽथ १०१ प्रचितकसमभिधो १०२ प्रतिचरणविवृद्धरेफाः १०३ प्रथममधिवसति १०४ प्रथम मित्तरचरणसमुत्थं ४०५ प्रथममुद्दितवृत्ते अध्या० mov ३ ३. श्लो० ५६ २१ ३२ २ ૭૫ ७८ ६१ ८७ ४१ のの ४० ५२ २६ १११ २६ १० ६२ १३ १० :20 १७ ११४ ११३
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy