SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ।१ वृत्तरत्नाकरकारिकाणामकारादिवर्णानुक्रमसूची। सं० कारिकाः अध्या०.: श्लो مم سم م . س م ه ه ه عم ع १ अङ्घयो यस्य चत्वारः २ अनन्तरोदीरितलक्ष्मभाजी ३ अधिभूतरसादीनां ४ अब्ध्यष्टाभिर्जलधरमाला ५ अभिनवतामरसं नजजाधः ६ अयुग्भवा चारुहासिनी ७ अयुजि ननरला गुरुः समे ८ अयुजि नयुगरेफतो यकारो है असमे सजो सगुरुयुक्तो १० अस्मिन्नेव तृतीयके यदा ११ अष्टावधै गाद्यभ्यस्ता १२ अस्य युग्मरचिताऽपराऽन्तिका आ १३ आख्यानकी तौ जगुरू ग प्रोजे । १४ प्राचं दलं समस्तं १५ आपातलिका कथितेयं १६ प्रारभ्यैकाक्षरात्पादात् १७ आर्याद्वितीयकेऽर्धे १८ आर्यापूर्वाधं यदि १६ आर्याप्रथमदलोक्तं २० आर्याशकलद्वितयं م ه م م م ه م م م م س २१ इत्थमन्यारश्वतुर्थात् २२ इत्थं किलान्यास्वपि मिश्रितासु २३ इत्युक्ताश्छन्दसां संशाः م
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy