________________
विषयसूची।
९२
सं० विषयाः । २३ मूलाऽनुक्तातिजगतीभेदानां केषांचिल्लक्षणानि । (टी० ) २४ शक्वरीभेदलक्षणानि ।
९०-९२० २५ मूलानुक्तशक्वरीभेदानां केषांचिल्लक्षणानि । ( टी.) २६ अतिशक्वरीभेदलक्षणानि ।
९३-९४. २७ मूलानुक्तातिशक्वरीभेदानां केषांचिल्लक्षणानि । २८ अष्टिभेदानां लक्षणानि । २९ मूलाऽनुक्ताऽष्टिभेदानां केषांचिल्लक्षणानि । (टी०) ३० अत्यष्टिभेदलक्षणानि ।
९६-९८. ३१ मूलानुक्तात्यऽष्टिभेदानां केषांचिल्लक्षणानि । (टी.) ३२ धृतिभेदलक्षणम् । ३३ मूलाऽनुक्तधृतिभेदानां केषांचिल्लक्षणानि । (टी०) ३४ अतिधृतिभेदलक्षणम् । ३५ मूलानुक्ताऽतिधृतिभेदानां केषांचिल्लक्षणानि । ( टी० ) १०० ३६ कृतिभेदलक्षणानि । ३७ मूलानुक्तकृतिभेदलक्षणम् । (टी.) . १०१ ३८ प्रकृतिभेदलक्षणम्। ३९ मूलानुक्तप्रकृतिभेदलक्षणम्। ( टी० ) ४० आकृतिभेदलक्षणम् ।
(टी.) १०१ ४१ मूलानुक्ताकृतिभेदलक्षणम् । ४२ विकृतिभेदलक्षणम् । ४३ सङ्घतिभेदलक्षणम् । ४४ अतिकृतिभेदलक्षणम् । ४५ उत्कृतिभेदलक्षणम् । ४६ चण्डवृष्टिप्रपातदण्डककथनम् । ४७ रातमाण्डव्यव्यतिरिक्तपिङ्गलादिमते 'वण्डवृष्टिप्रपात' इति ___संज्ञाऽस्य दण्डकस्येति कथमम् । (टी०) १०५ ४८ अर्णवादिदण्डकलक्षणम् ।
१०५ ४९ पञ्चदशदण्डकनामकथनं तत्र सोदाहरणं रीतिप्रद
र्शनं च। (टी०) ५० प्रचितकदण्डकलक्षणम् । ५१ मूलानुक्तदण्डकान्तरलक्षणानि।
१०२ १०२
१०३
१०४ १०४
१०५