________________
षष्ठोऽध्यायः।
अथ विषमप्रस्तारः। विषमाणां तु प्रस्तारे पादचतुष्टयात्मकस्य च्छन्दसः पादस्थानीयत्वं प्रकल्प्य प्रस्तारः कार्यः । उक्तं हि-"विषमप्रस्तारे पादचतुष्टयस्य प्रस्तारः कार्यः" इति । यथा-धक्षरस्य विषमवृत्तस्य पादकल्पनायां सागुरोः ssssssssपूर्ववदाद्यगुरोरधो लघु विन्यस्य यथोपरीति गुरुसप्तकं लिखित्वा भूयः कुर्यादिति द्वितीयप्रस्ताराद्यगुरोरधो लघुः परतो यथोपरीति कृत्वा ऊने गुरून्दद्यात् । एवं सर्वलघुप्रस्तारं यावत्कृते षट्पञ्चाशदधिकं शतद्वयं भेदाः । तेषां मध्ये पूर्ववत्समार्धसमरूपत्वेन प्रस्तुतविषमप्रस्तारभेदकारित्वात्प्रथमः द्वितीयाञ्च सप्तदशःसप्तदशोऽन्त्यं यावद्वर्जनीयाः । ते च यथा-प्रथमः55555555, अष्टादशः। 55SISss, पश्चत्रिंशः ssssiss, द्विपञ्चाशः ॥ss | ss, एकोनसप्ततिः ऽऽ । ऽऽऽ । ऽ, षडशीतिः । ISISIS, व्यधिकशतं ssss, त्रिंशत्यधिकशतं ॥isi, सप्तत्रिशदधिकशतं sss sss, चतुःपञ्चाशदधिकशतं ।ऽऽss, एकसप्तत्युत्तरशतं SISISISI, अष्टाशीत्यधिकशतं ॥SSI, पश्चोत्तरद्विशतं ssss, द्वाविशत्युत्तरद्विशतं ॥5॥, एकोनचत्वारिंशदधिकद्विशतं ISII, षट्पञ्चाशदधिकद्विशतसङ्ख्या ।।।।।।।।, एवं षोडश । एषां मध्ये प्रथम Ssssssss, षष्ठ ISISISIS, एकादश SISISIS), षोडशाः ।।।।। ।।। समभेदाः । अन्ये द्वादशाधसमभेदाः। शेषाश्चत्वारिंशदधिकशतद्वयं शुद्धविषमभेदाः। एवं सर्वत्र विषमेषु प्रस्तारभेदो शेयः ।
इति विषमप्रस्तारः॥
अथ मात्राप्रस्तारः॥ मात्राप्रस्तारे तूपरिपङ्क्तौ यथायोग्यं मात्राद्वयद्वयस्थान एकैकगुरुक्रमेण गुरूंल्लिखित्वा प्रथमगुरोरधो लघु लिखित्वा शेषमुपरिपङ्क्तिवत्कुर्यात् । एवं सत्येका मात्रा न्यूना भवति, सा लघोः पूर्ण लघुरूपेण देया । तृतीयपङ्क्तौ प्रथमगुरोर्लघु दत्त्वा शेषमुपरिवल्लिखित्वा न्यूनास्तिस्रो मात्राः, ता लघुगुरुरूपेण लघोः पूर्वी देयाः। एवक्रमेणाद्यगुरोरधो लघौ दत्ते उपरिवच्छेषे लिखिते शेषा मात्रैका चेदाधलघोः पूर्ण लघुरूपेण देया । द्वे चेच्छेषे तदा तत एव पूर्ण गुरुरूपेणैव । एवं युग्मा गुरुरूपेणवेति । तिस्रश्चेत्तदा एको लघुरेको गुरुश्चेति । पञ्च चेत्तदा एको लघुद्वौं गुरू चेत्वेर्वाक्रमेण सर्वलघुप्रस्तारपर्यन्तं लिखेत् अत्रैवं कृते पूर्वोक्तषटकलत्रयोदशगणप्रस्तारः । यथा-sss, uss, isis, sis, ।।15, Issi, sisi, ii Isi, sil, Visi i, is ill, sin, in(१३) पञ्चकलस्य सर्वागुरुभेदाभावादादिलघ्वाद्या एव भेदाः । यथा-1ss,
५