________________
... पञ्चमोऽध्यायः।
चरणत्रयं ब्रजति लक्ष्म
__ यदि सकलमुद्गतागतम् ॥ नौं भगौ भवति सौरभक
चरणे यदीह भवतस्तृतीयके ॥ ७॥ (१) स्वार्थे कः । तृतीये चरणे नौर-गणन-गणौ भ-गुरू चभवतः। चरणत्रयपरिशेषात्प्रथमद्वितीयचतुर्थरूपं उद्गतास्थितं समग्रं लक्षणं भजति, तदेह शास्त्रे सौरभकं भवतीति व्यवहिताम्वयाऽध्याहाराभ्यामर्थः ॥ ७॥ नयुगं सकारयुगलं च
भवति चरणे तृतीयके ॥ तदुदितमुरुमतिभिर्ललितं
__ यदि शेषमस्य खलु पूर्वतुल्यकम् ॥(२) तृतीयपादे न-न-स-साः, शेषं तृतीयान्यवरणत्रयं पूर्वोक्तोद्गतावत्तदा (१) उदाहरणान्तरं यथा छन्दोवृत्तौ
स. ज. स. ल. विनिवा-रितोऽपि-नयने-न ।। । । ।।, ।
न. स. ज. गु. तदपि किमिहा-गतो भ--वान् ॥ ।।। ।।5:15, 5
र. न. भ. गु.. --- - - - एतदे----व तव - सौरभ-कं sis, ।।।, 5।।
स. ज. स. च. गु.
यदुदी--रितार्थ--मपिना-वबुध्य--से ॥ .
।। । । ।।s, 151, 5, (२) उदाहरणान्तरं यथा छन्दोवृत्तौ
स. ज. स. ल. सततं---प्रियं व-दमनू-न।। । । ।। ।