SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरविषमे दले पादे सजसा गणा गुरुश्च, समे भरना गणा गुरू च केतुमती नाम । भरनगादिति समाहारैकवचनम् ॥ ५ ॥ आख्यानकी तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत् ॥ ६॥१) तो तगणौ जगणगुरू गुरुश्चौजे विषमे पादे, अनोजे समे पादे ज-त-ज-गगुरवस्तदाख्यानकी नाम ॥ ६॥ जतौ जगो गो विषमे समे चे त्तौ गौ ग एषा विपरीतपूर्वा ॥ ७ ॥(२) विषमे ज-त-ज-गगुरवः, समे त-त-ज-गगुरवस्तदेषा आख्यानकी विपरीतशब्दपूर्वा । विपरीताख्यानकीत्यर्थः । अनयोरुपजात्यन्तर्भावेऽपि विशेषसंज्ञाविधानार्थमर्धसमाध्याये पाठः ॥ ७॥ (१) उदाहरणान्तरं यथा छन्दोवृत्तौ त. त. ज. गु.गु. - -- -- --LL भृङ्गाव-लोमङ्ग-लगीत--ना-द 551, 55I, ISI, s, s. ज. त. ज. ग.गु. जनस्य-चित्ते मु-दमाद-धा-ति ॥ Isl, s sl, Isis Sg. S. . प्राण्यानकी च स्मरजन्मपाश महोत्सवस्याश्रवणे क्वणन्ती ॥ (२) उदाहरणान्तरं यथा तत्रैव ज. त. ज. गुःगु. प्रलं त--वालीक-वचोभि-रे-भिः 151, 551,51,, S. त. त. ज. गु. गु. - - - ---- स्वार्थ प्रि-ये!साध-यकार्य-म-न्यत्॥ 55 I,SSI,I 51, 5, कथं कथावणनकोतुकं स्यादाख्यानकी चेद्विपरीतवृत्तिः॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy