________________
नारायणभट्टीसहितवृत्तरत्नाकरेम-भ-न-त-त-ग-गैर्मन्दाक्रान्ता । जलधिषडगैश्चतुभिः षड्भिरगैः पर्वतैः सप्तभिः ॥ १७॥ . हयदशभिनजौ भजजला गुरु नर्कुटकम् ॥१८॥ (१)
सप्तभिर्दशभिश्व यतिः ॥ ८॥
मुनिगुहकाणेवैः कृतयति वद कोकिलकम् ।। ६8 ॥ (२) ... . . मुनयः सप्त, गुहस्य स्कन्दस्य कानि मुखानि षट्, अर्णवाश्चत्वारस्तैः कृता यतियंत्र तन्नकूटकमेव कोकिलकं वद ब्रीति शिष्योपदेशः । यतिभेदेन तस्यैवान्या संक्षेति शेयम् ॥ । तथा.
- रसयुगहययुङ्नौ म्रौ सो लगौ हि यदा हरिः ॥
भवेत्कान्ता युगरसहयैर्यभौ नरसा लगौ ॥
ससजा भजगा गु दिक्स्वरैर्भवति चित्रलेखा ॥ अत्र वृत्तसंख्या १३१०७२॥ ६॥ नानाभावाकलितरसिकश्रेणिकान्ताऽन्तरङ्गा ॥ मुग्धस्निग्धैर्मृदुमृदुपदैः क्रीडमाना पुरस्तात् मन्दाक्रान्ता भवति कविताकामिनी कौतुकाय ।। (अत्यष्टिभेदेषु १८४२६ तमो भेदोऽयम् ।) (१) उदाहरणान्तरं यथा सुवृत्ततिलके
न. ज. भ. ज. ज. ल.गु. - - - --- - -- - निजभु-जजैवि--शालगु--णविक्र--मकीर्ति-भ-रैः ।।। ।। ।। ।। I I , I,5 प्रविद्धता सुधांशुधवलं भवता भुवनम् ॥ कथय कथं कृतेयमतिरागवती जनता चरितमपूर्वमेव तव कस्य न नर्कुटकृत् ॥ (अत्यष्टिभेदेषु ५६२४० तमो भेदोऽयम् ।) (२) उदाहरणान्तरं यथा छन्दोमअर्याम्
न. ज. भ. ज, ज. ल.गु. - - - - -- -- - - लसद--रुणे क्ष--णं मधु--रभाष-ण मोद-क-रं ।।।, । । ।। । । । ।,, 5 मधुसमयागमे सरसकेलिभिरुल्लसितम् ॥ अलिललितद्युति रविसुतावनकोकिलकं ननु कलयामि तं सखि! सदा हृदि नन्दसुतम् ॥ (अत्यष्टिभेदेषु ५६२४० तमोऽयं भेदः ।)