SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ६ नारायणभट्टीसहित वृत्तरत्नाकरे चित्रसंज्ञमीरितं रजौ रजौ र गौ च वृत्तम् ॥ 'जरौ जरौ ततो जगौ च पञ्चचामरं वदेत् ॥ सङ्कथिता भरौ नरनगाश्च धीरललिता ॥ पञ्चभकारयुताश्वगतिर्यदि चान्त्यगुरुः ॥ तथा अत्र सङ्ख्या ६५५३६ ॥ ६२ ॥ अथाऽत्यष्टिः (१७) - रसै रुविना यमन सभला गः शिखरिणी ॥ ६३ ॥ (१) रसैः पड़ी रेकादशभिरिन्ना यतिमती ॥ ६३ ॥ असौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ ६४ ॥ ( २ ) वसुभिरभिर्महैर्नवभिश्च यतिमती ॥ ६४ ॥ न. भ. र. स्फुरतु ममाऽऽननऽद्य न तु वाणि, नीतिर - म्यं ।।, ।ऽ ।, ऽ।।, ।ऽ ।, 5 15, 5. तव चरणप्रसादपरिपाकतः कवित्वम् ॥ भवजलराशिपारकरणक्षमं मुकुन्दं सततमहं स्तवैः स्वरचितैः स्तवानि नित्यम् ॥ ( श्रष्टिभेदेषु १११८४ तमोऽयं भेदः । ) (१) त्रोदाहरणान्तरं यथा जयदेवस्य - य. म. न. स. भ. ल. गु. ཡིན་ལ་མེད -----ན་ दुरालो – कस्तोक- स्तबक- नवका--ऽशोकक-लि-का15 S, ऽ ऽ ऽ, । । ।, ।। ऽ, ऽ ।।, ।, ऽ. विकासः कासारोपवनपवनोऽपि व्यथयति ॥ अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुलप्रसूतिश्वतानां सखि शिखरिणीयं सुखयति ॥ ( श्रत्यष्टिभेदेषु ५६३३० तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा जयदेवस्यैव ज. स. ज. लगु. दृशौ त - व मदा-लसे व - दनमिन्दुमत्या - रूप- दं 15 ।, ।। ऽ, 15 17 155. 1ऽऽ, 1, s. गतिर्जनमनोरमा विजितरम्भमूरुश्यम् ॥ रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा य.
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy