SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरेन-ज-जैर्गणैर्लघुगुरुभ्यां च सुसुखी नाम । पञ्चभिः षभिश्च यतिः॥३२॥ - दोधकवृत्तमिदं भभभागौ ॥ ३३ ॥(१) भगणत्रयाद्रुद्वयं चेहोधकं नाम । भभभादिति समाहारद्वन्द्वैकवद्भा. वः। 'दोधकनामनि भत्रयतो गौ' इति वा पाठः । पादान्ते यतिः ॥ ३३ ॥ शालिन्युक्ता म्तौ तगौ गोब्धिलोकः ॥ ३४ ॥(२) म-त-तै-गुरुभ्यां च शालिनी । अधिभिश्चतुर्भिोकैः सप्तभिश्च यतिरिति शेषः । एवमुत्तरत्रापि ॥ ३४॥ वातोर्मीयं कथिता म्भौ तगौ गः ॥ ३५ ॥(३) म-भ-त-गु-गुरुभिर्वातोर्मी । इयमिति शालिन्युक्तयतिमतीत्यर्थः ॥ ३५ ॥ ... (१) उदाहरणान्तरं यथा छन्दोवृत्तौ-- दोधक-मर्थवि-रोधक-मु-ग्रं 5।। 5।।, ।।,s, s. स्त्रीचपलं युधि कातरचित्तम् ॥ स्वार्थपरं मतिहीनममात्यं मुञ्चति यो नृपतिः स सुखी स्यात् ॥ (त्रिष्टुब्भेदेषु २३६ तमो भेदोयम् ।) (२) उदाहरणान्तरं यथा सुवृत्ततिलके म. त. त. गु.गु. मत्ता गो-ष्ठीगर्भ-मूढप्र-- ला पा sss, 551, 55, 5, s. प्रौढा गाढाऽऽलिङ्गिता यौवनेन ॥ मध्वाताम्रस्वेदमीलत्कपोला लोला लीलाशालिनी कस्य नेष्टा ॥ (त्रिष्टुब्भेदेषु २८ तमो भेदोयम्।) (३) उदाहरणान्तरं यथा छन्दोवृत्तौ म. भ. त. गु. गु. - - - - - - यात्युत्से-कंसप-दि प्राप्य किं-चित् 55s, s।।,551, 5, 5. स्याद्वा यस्याश्चपला चित्तवृत्तिः ॥ या दीर्घाङ्गी स्फुटशब्दाहासा
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy