SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ भूमिका। विद्यार्थिनामतीवोपकारिणीति विदुषां विदितमेव । परमद्यावधि मुम्बा निर्णयसागरयन्त्रालये एव साऽप्येकवारमेव मुद्रिता बहुभिरनुपलभ्यमामा श्रीयुत बाबूजयकृष्णदासगुप्तमहाशयाऽनुरोधात्साम्प्रतं सम्मुद्रय प्र. काश्यते । टीकायां चास्यां सर्वाङ्गपरिपूर्णायामपि उदाहरणान्तरप्रतिपादनमात्ररहितायामुक्तमहाशयप्रार्थनया तत्त्रुटिपूत्यै उदाहरणान्तराणि निरूप्य तत्र तत्रविषमस्थलेषु सुविशदं टिप्पणं विलिख्य यथामति परिशोन्याच प्रन्थोऽयं छन्दःशाखजिज्ञासूनां तद्विदां च करकमलेषूपायनीक्रियते। तमेत प्रन्यं निरीक्ष्य स्वाभिलषितं प्राप्य सफलयिष्यन्ति मत्परिश्रमं तत्रभवन्तो भवन्त इति बाट समाशासे । तथा च मुम्बय्यां मुद्रितपुस्तके प्रन्थत्रयमा. सीत्। तदर्थमत्राऽपि श्रुतबोधच्छन्दोमञ्जर्यावपि संशोध्य सन्निवेशिते। किं व प्रसिद्धवृत्तानां कस्मिन् कस्मिन् रसे कुत्र कुत्र वा कस्य छन्दलोब्यवः हारःसमुचितो भवतीत्यादिनिरूपकं लघतमं निबन्धं विद्यार्थिजनोपकारक महाकविक्षेमेन्द्रकृतं 'सुवृत्ततिलक' नाम छन्दोनिबन्धमत्रान्ते न्यवेशयम् । एतत्पुस्तके प्राचीनपुस्तके ( निर्णयसागरमुद्रिते) च किं तारतम्यं, द्वयोरपि कतरदुत्तममित्यत्र न बहुलेखनाऽपेक्षा। भवतु । अत्र संशोध्य सम्मुद्रिते पुस्तके निवेशितानां ग्रन्थादीनां सूची मुखपृष्ठाऽनन्तरं । सन्निवेशिताऽस्तीति तत्तत एवाऽवगन्तव्यम् । _ 'वृत्तरत्नाकर' भट्टकेदारप्रणीतः । सोऽयं केदारभट्टः काश्यपसगोत्रः शैवशास्त्रवेत्ता महाविद्वान् पव्येकात्मजः इति वृत्तरत्नाकरप्रारम्भान्ति. मपद्यादवसीयते । एतस्य देशकालादिविषये चाऽस्य पुस्तकस्य यथाऽध. सरं प्रकाशयिष्यमाणे 'परिचये विचारयिष्यते । टीकाकर्ता च श्रीनारायणभट्टः काशीवासी महाविद्वान् महातपस्वी. नानानिबन्धप्रणेता जगद्गुरुपदभाक् काशीविश्वेश्वरसंस्थापकः प्रथम पूजासम्मानसम्मानितः कमलाकरभट्टनीलकण्ठभट्टादीनां पूर्वपुरुषो रामेश्वरभट्टात्मजो विश्वामित्रसगोत्रो महाराष्ट्रब्राह्मण इति सुप्रसिद्धम्। प्रकृतग्रन्थनिर्माणकालः स्वपूर्वपुरुषचतुष्टयनामानि स्वगोत्रं च प्रन्थान्ते ग्रन्थकāव प्रतिपादितं "भट्टश्रीनागनाथात्" इत्यादिना । एतद्विषयकमपि सविस्तरं यथाऽवसरं प्रकाशयिष्यत ऐतिह्यम् । श्रुतबोधकर्ता कालिदासः । कोऽयं कालिदासो रघुवंशादिप्रणेतैवाय. माहोस्विदन्य इत्यपि यथाऽवसरं विचारयिष्यते। छन्दोमअरीकर्ता च गङ्गादासः। वैद्यगोपालदाससन्तोषाम्बातनयः इति ग्रन्थत एवाऽवधार्यते । कालादिविषये यथाऽवसरं विचारयिष्यते । सुवृत्ततिलकप्रणेता क्षेमेन्द्रो महाकविरतिप्रसिद्धः काश्मीरदेशाऽभि
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy