SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ नर्दटकं छन्द:-- यदि भवतो नजौ भजजला - गुरु नर्दटकम् ॥ २२३ ॥ यदि प्रथमं नजौ नगणजगणौ भवतः, ततो भगणजगण गणलघवः, अथ च गुरुर्भवति यत्र तन्नर्दटकं छन्दः ॥ यथा 'व्रजवनितावसन्तलतिकाविलसन्मधुपं मधुमथनं प्रणम्रजनवाञ्छितकल्पतरुम् । विभुमभिनीति कोऽपि सुकृती मुदितेन हृदा रुचिरपदावलीघटितनर्दटकेन कविः ॥' उवणिका यथा ॥, ISI, SI, ISI, ISI, I, S, १७४४= ६८ ॥ यथा वा भा गवते दशमस्कन्धे – 'जय जय जयजामजितदोषगृभीतगुणाम्' इत्यादि ॥ नर्दटकं निवृत्तम् ॥ अथ कोकिलकं छन्दः - हयऋतुसागरैर्यतियुतं वद कोकिलकम् || २२४ ॥ हयाः सप्त, ऋतवः षट्, सागराश्चत्वारः, तैर्विरतियुक्तमिदमेव कोकिलकमिति वृत्तं वदेति । अत्र च विश्रामकृतो भेदः, गणास्त एवेति विवेकः ॥ यथा 'लसदरुणेक्षणं मधुरभाषणमोदकरं मधुसमागमे सरसि केलिभिरुल्लसितम् । अतिललितद्युतिं रविसुतावनकोकिलकं ननु कलयामि तं सखि सदा हृदि नन्दसुतम् ॥' उवणिका सैव, यतिकृत एव भेदः ॥ कोकिलकं निवृत्तम् ॥ अथ हारिणी छन्द: यथा--- १९१ वेदर्श्वश्वैर्मभनभयला गश्चेत्तदा हारिणी || २२५ ॥ यदि प्रथमं वेदैः, तत ऋतुभिः, तदनन्तरमवैर्विरतिः, अथ च - मभनमयला म गणभगणनगणमगणयगणलघवः, ततो गुरुर्भवति, तदा हारिणी छन्दो भवतीति ॥ 'यस्या नित्यं श्रुतिकुवलये श्रीशालिनी लोचने रागः स्वीयोऽधरकिसलये लाक्षारसारञ्जनम् |
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy