________________
१८२.
काव्यमाला।
माधवेन भाविनी तडिल्लतेव नीरदेन ॥' उवणिका यथा-SIS, ISI, SIS, SI, SIS, 1, १६x४-६४ ॥ चश्चला निवृत्ता ॥ अथ सर्वगुर्वात्मकं कलासंख्यवर्णकं प्रस्तारादिभूतं ब्रह्मरूपकं छन्दः
जो लोआणं वच्छे बिम्बोटे विज्जुटे हंसटाणे ___ सुज्जाणे गाऊ कण्ठट्ठाणे कण्णढे सारट्ठाणे । छन्दु ग्गाअन्तो कण्णा वुत्तो सव्वं सो सम्माणीओ बह्माणो रूओ छन्दो एसो लोकाणं वक्खाणीओ ॥२०८॥ [यल्लोकानां वक्षसि बिम्बोष्ठे विद्युत्स्थाने हंसस्थाने
सूद्याने ज्ञातं कण्ठस्थाने कर्णस्थाने सारस्थाने । छन्दो गायता कर्णैर्वृत्तं सर्वं यत्संमानितं
ब्रह्मणो रूपं छन्द एतल्लोकानां व्याख्यातम् ॥] भोः शिष्याः, जो यद्ब्रह्मरूपकं छन्दः अपरं ब्रह्मणो रूपमिव । वर्तते इति शेषः । ब्रह्मच्छन्दसोः साधर्म्यमाह-यच्छन्दः, ब्रह्म वा लोकानां वक्षसि बिम्बोष्ठे विद्युत्स्थाने द. न्तेषु हंसस्थाने शिरसि सूद्याने ब्रह्मरन्ध्रे महापद्मवने वा णाऊ ज्ञातम् । तथा च छन्द इत्युच्चार्यमाणः शब्दस्तत्तत्स्थानं गमयतीति सहृदयैकगम्योऽर्थः ॥ अथ च शब्दस्य ब• ह्मरूपत्वात्तत्प्रोक्तस्थाने ज्ञातं मननशीलैर्मुनिभिरिति । किंच-कण्ठट्ठाणे कण्ठस्थाने कर्णस्थाने च सारस्थाने जिह्वायां मूलाधारे वा छन्दो वृत्तमुद्गायता 'अष्टौ स्थानानि वर्णाना• मुरःकण्ठशिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥' इति पाणिनिकृतशिक्षोक्तरीत्या कथयता पन्नगपतिना पिङ्गलेन समानितमिदं छन्दो ब्रह्मरूपकनामकं कर्णेगुरुद्वयात्मकगणैर्यत्सर्वे वृत्तं निष्पन्नशरीरं तल्लोकानां व्याख्यातमिति ॥ ब्रह्मरूपकमुदाहरति-जहा (यथा)उम्मत्ता जोहा उढेकोहा उप्पाउप्पी जुज्झन्ता
मेणका रम्भा गाहे दम्भा अप्पाअप्पी वुज्झन्ता । . १. 'जो (यत्) लोआणं (लोकानां) वट्टे (वर्तते) बिम्बुढे (हे बिम्बोष्ठे) हंसाकारं सर्वगुरुत्वात् । गुरुरपि हंसाकारो वक्रो भवति । सुष्ठ कृत्वा ज्ञातम् । नाथमर्थाच्छन्दसा यदुच्यते। कन्दुट्ठावे कन्दरूपेणोत्थापितं कन्दनामकमप्येतादृशमेव भवति । कण्णद्वे (अष्टभिः कर्णैर्लक्षितम् । अष्टाभिर्द्विगुरुगणैर्लक्षितमित्यर्थः । सारत्ताणे सारतरं श्रेष्ठतरम् । छन्दसि गीयते कन्तो कान्तं सुन्दरं वृत्तं छन्दः सर्वलोकैः संमानितम् । ब्रह्मरूपकं नाम ॥ अथ चयो लोकानां वर्ततेऽविद्विष्टोऽविरुद्धः हे बिम्बाधरे हंसे स्थितः सुज्ञो नाथः । कन्दं सृष्टिकारणकलापमुत्पादयन् । अष्टभिः कर्णेलक्षित: सारतरः छन्दो वेदान् गायन् कान्तवृत्तः सुन्दरव्यापारः सर्वैः संमानितः स ब्रह्मा रूपं काशयित्वा व्याख्याति ॥' रवि.. २. 'उत्थाउत्थी (उत्थायोत्थाय) रवि०.