SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ २परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । १५९ एकविंशतिकलः कन्दो जल्पितो नागेन अशीतिर्भवति चतुरधिका सर्वपादेन] ॥] भोः शिष्याः, यत्र प्रथमं ध्वज आदिलघुस्त्रिकलः क्रियते, ततस्तूरमादिमुसुस्त्रिकलः, ततो हारो गुरुः, पुनरपि तूर्यमादिगुरुस्त्रिकल एव, ततो हारो गुरुः, पुनरपि गुरुरेव, ततः शब्दो लघुः, ततोऽप्येकस्तकारस्तगण इत्यर्थः ॥ एवं पदे एकविंशतिः कला यत्र तत् नागेन पिङ्गलेन कन्द इति छन्दोनाम जल्पितम् । समुदितमात्रासंख्यामाह-सर्वपादे न] पादचतुष्टये [न] चतुरधिका अशीतिः कलाः भवन्तीति ॥ भूषणे तु-ध्वज चामरं मण्डितं गन्धहारेण मृगेन्द्रद्वयं चापि युक्तं समुद्रेण । तदा भाविभोगीन्द्रवक्राब्जगीतेन जनानन्दकन्देन वृत्तेन कन्देन ॥' कन्दमुदाहरति-जहा (यथा) ण रे कंस जाणेहि हौ एक वालाइ हऊं देवईपुत्त तो वंसकालाइ । तहा गेहु कंसो जणाणन्दकन्देण जहा ह त्ति दिट्ठो णिआणारिविन्देण ॥ १६४ ॥ [न रे कंस जानीह्यहमेको बाल इति __ अहं तु देवकीपुत्रस्तव वंशकालः । तथा गृहीतः कंसो जनानन्दकन्देन यथा हत इति दृष्टो निजनारीवृन्देन ॥] रे कंस, अहं एकः कश्चन बाल इति मा जानीहि । अहं तु देवकीपुत्रस्तव वंशकाल इति बुध्यस्व । जनानन्दकन्देन देवकीनन्दनेन तथा गृहीतः कंसो यथा हत एव दृष्टो निजनारीवृन्देनेति ॥ उध्वणिका यथा-15, s, s, s, s,s, ।, ss), १३४४-५२॥ यथा वा[णीभूषणे]—'हृतं ते मनो नन्दगोपालबालेन नवीनाम्बुवाहावलीचारुदेहेन। सुधावीचिसंबाधबिम्बाधराण स्फुरदर्हशोभालसत्कान्तिपूरेण ॥' कन्दो निवृत्तः ।। अथ पङ्कावलीछन्दः चामर पढमहि पापगणो धुअ सल्ल चरणगण ठावहि तं जुअ । सोलह कलअ पआप जाणिअ पिङ्गल पभणइ पङ्कअवालिअ ॥ १६५॥ १. 'सल्ल चरणजुअ ठावहु तं जुअ' रवि..
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy