SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ तृतीपरत्ने तृतीयमरीचिः । ५ यथा..... पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव !। विलसत्करेणुगहनं सम्पति सममावयोः सदनम् ॥ न व्यर्थ यमकादिषु ॥ २॥ यथादधत्युरोजद्वयमुवेशीतलं भुवो गतेव स्वयमुर्वशी तलम् । बभौ मुखेनाऽमतिमेन काचन श्रियाऽधिका यां प्रति मेनका च न । अत्र चकार: (१)। नाऽश्लील भगवत्यादी तदाहु:-- भगिनीभगवत्यादौ शिवलिङ्गगुहादिषु । अभिप्रेतकुमार्यादौ स्वश्लीलं नैव दुष्यति ।। अश्लीलत्रयमत्रोक्तमिति ध्येयम् । दण्डी तु.... निष्ठयूतोद्गीर्णवान्त्यादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षा विगाहते ॥ तद्विदे(२) नाऽप्रतीतकम् ॥ यथा सर्वकार्यशरीरेषु मुक्त्वाऽङ्गस्कन्धपश्चकम् । सौगताचामिवात्माऽन्यो नास्ति मन्त्री महीभृताम् ॥ सहायाः साधनोपाया देशकालौ बलाबलौ । विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र उच्यते ॥ रूपं संज्ञाथ संस्कारो वेदनानुभवस्तथा । इति बौद्धाः शरीरेषु मन्यन्ते स्कन्धपश्चकम् । इति भार्गवसर्वखे । नाऽसाध्वनुकृतौ (१)चमत्कार:- इति क,खपु० पाठः।। (२) तद्विद्य-इति गपुस्तके पाठः।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy