SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका विषयाः पृष्ठाङ्काः स्थायिनः स्वशब्दोपादानस्य उदाहरणं तत्समन्वयश्च रसस्य , ,, शृङ्गारादिपदप्रतिपादितस्य ,, अनुभावस्य कष्टप्रकल्पनीयत्वस्य ,, ८६-८७ विभावस्य , ८७ विभावव्यभिचारिणोः प्रकान्तरसवैरित्वस्य उदा० तत्स०८७-८८ व्यक्तिविपर्ययं लक्षयित्वा तत्तल्लक्षणोदाहरणोपन्यासपुर:- . सरं दिव्यत्वमदिव्यत्वं दिव्यादिव्यत्वं चेति व्यक्तीनां त्रैवि.. ध्यप्रतिपादनम् दिव्यादीनां चातुर्विध्यमभिधाय चतुर्णामपि तेषामुत्तमः मध्यमाऽधमादिभेदाबहुविधत्वकथनम् दिव्यादिव्ययोर्वर्णनीयविषयाणां निरूपणम् 'अनौचिती च रसदोषो महानिति तस्याः सर्वथा । हेयत्वम् ८८-८९ 'अनौचितीं विहाय रसभङ्गस्य नान्यत्कारणामिति महिमा भहमतप्रदर्शनम् 'परिगणितेभ्योऽन्येऽपि रसदोषा अनौचित्यमूला भवन्ती'. ति रसदोषान्तरस्य वर्णनम् 'यत्र रसहानि व सम्भविनी तत्रैते दोषा अदोषत्वमपि भजन्तीति रसदोषोपसंहारः तृतीयमरीचिः ८९-९३, तत्र तत्र रसेषु छन्दोरीत्यक्षरादीनां यथोचितमुहामत्व. हृद्यत्वमध्यमत्वाभिधानम् उद्दामहृद्य छन्दोरीती निर्दिश्य श्रीपादोक्तानामुद्दामानां हृद्यानां चाक्षराणां परिगणनम् शृङ्गारे हृद्याक्षरोदाहरणम् 'रचनावृत्तिवर्णा वक्त्राद्यौचित्याक्वचिदन्यथापि भवन्ती'ति वर्णनम् वनौचित्यस्य उदाहरणे समन्वयः वाच्यौचित्यस्य ," ९० ९०-९१ २१
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy