SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका विषयाः पृष्ठाङ्काः सप्तमं रत्नम् . ६९-७४ प्रथममरीचिः ६९--७० प्रकारोपदेशगर्भ कविप्रकर्षबीजकथनम् गतागतसमत्वस्योदाहरणम् पुंल्लिङ्गे संस्कृतप्राकृतैकताया उदाहरणम् स्त्रीलिङ्गे नपुंसकलिने आख्याते . ऐकायें बहुवचनैकवचनयोः साम्यस्य ,, धर्मिधर्माभिधायिनां शब्दानां परिगणनम् विशेषसामान्यवाचक,भावाभाववाचकशब्दानां सङ्ग्रहः ,. द्वितीयमरीचिः ७१-७४ 'दुष्करसमस्यापूरणादिकं शक्तैः कविभिः कर्तुं शक्य'. मिति तत्प्रकारप्रदर्शनम् समस्यापूरणप्रकारान्तर्गतस्य प्रश्नोत्तरस्य उदाहरणम् ,, पदभङ्गस्य , " ., पूर्वस्मिन्नाद्ययोजनस्य अवान्तरप्रकारं प्रकारान्तरं श्रीपादसंमतं च प्रकारं प्रदर्य तविशेषप्रदर्शनम् कासांचन समस्यानां नानाभुवनसम्बन्धित्वेन तत्प्रकारा. नुपदर्य श्रीकृष्णोदरे सर्वसंसर्गस्य सार्वकालिकत्वमुक्का अगस्त्यसमुद्रपानादिपौराणिककथाभिः शिवादिदेवसं. चारैः सादृश्यैश्च सर्ववर्णनसम्भवप्रतिपादनम् ७२-७३ श्रीपादस्य वृद्धानां च संमतं समस्यापूरणप्रकारं निर्दि. श्य तार्किकोक्तविशेषनिरूपणम् ७३-७४ अपरिकलितकाव्यमार्गमीश्वरं वशीकर्तुमिच्छताकविना समाश्रयणीयं प्रकारं निरूप्य 'शिशूनां कृते दिग्दर्शनमि.. दम्,समर्थानां तु कियानत्रार्थे परिश्रम' इति ग्रन्थकारो. कस्तत्प्रकारोपसंहारः
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy