SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १० - विषयानुक्रमणिका विषयाः .. पृष्ठाङ्काः योषितः गमनोपमानस्य सोदाहरणं निरूपणम् कटाक्षोपमानानां , हासोपमानानां ५०-५१ ., दर्शनोपमानस्य . ,, श्वासवर्णनप्रकारस्य , , नूपुरध्वनिवर्णनप्रकारस्य ,, श्रीपादानुसारिकविकल्पलताकारमतेन नारीणां वेणीधम्मि. ल्लसीमन्तभ्रदन्तदृष्टिजिह्वानासिकाबाहुद्वयाङ्गलिनखनाभित्रिवलीनां तानि तान्युपमानानि सङ्घह्य पुरुषाणां स्कन्धभुज. . गमनसादृश्यवर्णनम् गोवर्धनमतानुसारेण सौन्दर्यादीन् शरीरगुणान् वर्णयि. त्वा केशकपोलकण्ठनेत्राधरदन्तवाणीभुजकरस्तनरोमालि जङ्घानिश्वासानां वर्णनप्रकारप्रदर्शनम् मृदुवम॑ना संक्षेपतः सर्वाविरोधेन निरूपितस्य योषिवर्णन प्रकारस्योपसंहारः । द्वितीयमरीचिः अतिपुष्टत्वोच्चत्वविशालबाहुत्वरूपेण पुरुषा वर्णनीयाः ५३ पुरुषाणां सोदाहरणं बाहूपमानप्रदर्शनम् , ,, वक्षोवर्णनप्रकारः " , भुज , मध्य , ५३-५४ ,, ,, चरण ,, , हृदि नारीस्तनयोरिवाऽतिस्वच्छत्वमभिधाय तदुदाहरणम् नारीवत्सर्व कान्तिप्रयोजकं पुरुषेष्वपि वर्णनीयमित्युक्का. तदुदाहणानि पूर्वोक्तवर्णनप्रकारस्योपलक्षणरूपत्वं निगद्य प्रकारान्तरेण । सोदारहणं तद्वर्णनम् प्रतापकीयोः अग्न्यादिचन्द्राद्यात्मना वर्णनीयत्वं निर्दिश्य करचरणभुजवर्णनविषयनिरूपणपूर्वकं सोदाहरणोप. ५४
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy