SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका विषया पृष्टाङ्काः द्वैविध्यप्रतिपादनमुखेन तदुदाहरणोपन्यसनम् ३५-३६ चतुर्थमरीचिः ३६--३९ लक्षणोदाहरणोपन्यासपुरःसरमुत्प्रेक्षायाः सर्वालङ्कार सर्वस्वभूताथाश्चेतोहरत्वं व्याहृत्य उत्प्रेक्षाव्यञ्जकानां ४. पदानां परिगणनम् - समासोक्त लक्षणोदाहरणे अपहनुतेः समाहितस्य स्वभावस्य द्विविधस्य विरोधस्य सारस्य दीपकस्य लक्षणलक्षितस्य भिन्नाभिन्नत्वरूपेण भेद.. द्वयं तदुहारणं च निर्दिश्य मालादीपकादिभेदेन तस्या. ऽगणनीयत्ववर्णनम् मालादीपकस्य द्विविधस्य लक्षणोदाहरणे सहोक्तद्विविधत्वमुक्त्वा तल्लक्षणोदाहरणोपन्यासः अन्यदेशत्वस्य लक्षणमुदाहरणं च विशेषोक्तः ३८-३९ विभावनायाः अन्यदेशत्वविशेषोक्तिविभावनानामेकतरस्वीकारेण त. दितरान्यथासिद्धिरिति तेषां तेषां मतान्युपन्यस्य व्यतिरेकालङ्कारस्यातिरिक्तत्वमेकेषां मतेन सोदाहरण निर्दिश्य आक्षेपलक्षणनिरूपणपूर्वकं तत्पार्थक्पस्योदाहरणेन स्पष्टीकरणम् 'बालानां सुखबोधार्थ प्रदर्शितानां संक्षेपतोऽलङ्काराणां परस्परं भेदस्तदितरेषामभावश्च सप्रपञ्चमलङ्कारसवस्वे दर्शित' इति प्रन्थकारस्योक्तिः । __पञ्चमं रत्नम् . प्रथममरीचिः ४०-५२ उपमायाः सादृश्यात्मकत्वमुक्त्वा तत्प्रतियोग्यनुयोगि "
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy