SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ C. 99 विषयाः अरीतिमत् अविमृष्टविधेयांश " समुदायार्थवर्जितं विरुद्धमतिकृत् गोवर्धनमतेन असमर्थसमासस्यापि दोषान्तरत्वमुक्त्वा तदुदाहरणम् तृतीयमरीचिः 19 "" अर्थदोषाणां वक्ष्यमाणानामष्टविधत्वम् विरसस्य लक्षणमुदाहरणं च ग्राम्यस्य "" विषयानुक्रमणिकां "" ,, 99 "" "" 99 39 39 पृष्ठाङ्काः १८ व्याहतस्य 35 खिन्नस्य (अपुष्टस्य ) हीनोपमस्य अघिकोपमस्य असदृशोपमस्य, 'देशादिविरोधि 'लक्षणमुदाहरणे सङ्गमय्य तत्तच्छास्त्रादिभेदेन तदानन्त्यप्रतिपादनम् लोककविप्रसिद्ध्योर्विरोधे कविप्रसिद्धेर्बलीयस्त्वनिदर्शनम्,, शङ्कासमाधिभ्यां दोषाणां दोषत्वं संसाध्य दोषलक्षणनिष्कर्षोक्तिः "" • 33 " "" १९-२० १९ 99 33 29 23 39 39 २० "विदुषामनुद्वेगकारि काव्यं कर्तव्य मिति सम्प्रदायानुरोधेन व्याख्यां कुर्वतो ग्रन्थकर्तुर्वचनम् तृतीयं रत्नम् प्रथममरीचिः अलङ्कारैरलङ्कृतेऽपि काव्ये गुणस्य अत्यन्तावश्यकत्व - समर्थनम् २१ श्रीपादमतेन शब्दार्थयोः काव्यशरीरत्वं रसस्य च काव्यात्मरूपत्वं निरूप्य गुणदोषालङ्काराणां क्रमेण शौर्यकाणत्वकुण्डलादिसादृश्यकथनम् शब्दार्थनिष्ठत्वेन गुणस्य सामान्यतो द्वैविध्यं वैशेषिकमु وو २१-२८ २१-२२ "3
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy