SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ कारिकाः नाली भगवत्यादौ निर्वृत्तयेऽस्य तत्त्यागात् नेत्रं चकोर नेत्र न्यूनं विसन्धि व्याकीर्ण पदवाक्पतदर्थेषु पदानां वृत्तयस्तिस्रः पद्येषु तय गौडी परकीयाऽप्यनूढैव पश्चात्तापः शरीरादि पीठप्रस्तरभूचक्रे पूगाब्जतत्कोरकबिल्व प्रकान्तर सवैरित्वं प्रतापोऽर्काग्निवज्राद्यैः प्रतीत्यबाधान्न न्यूनं बाहुबिसेन विद्यु बाहुर्वक्षः कपटेन बीभत्सः स्याज्जुगुप्सातः भयानको भवेद्भीति भाविकत्वं सुशब्दस्वं भृतकाद्यैश्च भृत्याद्यै मतिर्व्याधिस्तथोन्माद मुद्रा पदस्य वाक्यस्य यमुनावचिनीलाश्म रणयोश्च चवर्णस्य रतिर्हासश्व शोकश्च राज्ञामत्यन्त पीनत्व रीतिरुक्तिस्तथा मुद्रा रूपसौभाग्यसम्पन्नः रेखाकाराऽलिसुश्यामा ललितं चेत्यमी हावा सूचीपत्रम् | पृष्ठाङ्काः २५ ८४ कारिकाः लीला विलासो हावश्व वर वाच्यप्रबन्धाना ૪ वर्ण्यश्च राजा देवी च १६ वण्य माधुर्यमाश्रित्य वल्लीस्मरधनुर्वीचि २४ १० वाक्यार्थातिशयश्लेष विप्रलम्भश्चतुर्धा स्यात् ७ ७६ | विरुद्धैरविरुद्धैर्वा ८२ | विरुद्धं च समस्तं च ४९ | विस्मयात्माऽद्भुतो ज्ञेयः ४७ | शरहास्तादतिहृद्ये ८५ शान्ते करुणबीभत्सौ ५५ २६ ४६ शृङ्गारहास्यकरुण शृङ्गारहास्यो करुण शोकोत्थः करुणो ज्ञेयः श्वेताश्चन्द्रादयो ज्ञेया ८१ समस्ते यतिभङ्गो न ५३ ८१ सम्भोगो विप्रलम्भश्च २२ १७ सम्यग्ज्ञानसमुत्थानः सहोक्तिरन्यदेशत्वं ८५ साऽनूढेति यथा राज्ञो ४१ ९२ सूच्यग्रतलशून्याणु संक्षिप्तत्वमुदात्तत्वं स्तनयोरिव नागीणा स्यादेकतरपञ्चत्वे ६ स्वस्वशब्देरुपादानं स्वांसघातस्वरांसा ४८ | हस्त्यर्क चन्द्रावृतवो ७७ ८४ हासमूलः समाख्यातो पृष्ठाङ्काः ८४ ६१ ४५ ४३ ३२ G ८३ ३५ ८९ ९२ ८२ ७५ ૮૨ ८० ६५ २७ ७५ ८२ ३२ ७६ ४९ २१ ५४ ७८ ८५ ८० ६१ ८०
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy