SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अष्टमरत्ने प्रथममरीचिः । स्तृतं मयैव काव्यरत्ने (१) । श्रीपादस्तु -- रतिर्भवति देवादौ मुनौ पुत्रे नृपे गुरौ । 1. शृङ्गारस्तु भवेत् सैव या कान्ताविषया रतिः ॥ तत्र देवे यथा कण्ठकोण विनिविष्टमीश ! ते कालकूटमपि महामृतम् । अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥ मुनौ यथा हरत्यधं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ पुत्रे यथा एह्येहि वत्स ! रघुनन्दन ! पूर्णचन्द्र ! चुम्बामि मूर्ध्नि सुचिरं च परिष्वजे त्वाम् । आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥ नृपे यथा ते कौपीनधास्त एव हि परं धात्रीफलं भुञ्जते तेषां द्वारि नदन्ति वाजिनित्रहास्तैरेव लब्धा क्षितिः (२) ॥ तैरेतत्समलंकृतं निजकुलं किंवा बहु ब्रमहे ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥ गुरौ यथा - ७९ हा तात ! विश्वजनवत्सल ! मामकीनजीवोषध ! सुमणिवंशवतंसभूत ! | स्यां चेद्भवत्कुलजसद्मनि चेटकः स्यां यद्रा भवच्चरणपङ्कजरेणुरेव || ( १ ) वाक्यरत्न - इति कपुस्तके | (२) स्थितिः - इति खपुस्तकस्थः पाठ एकार्थकत्वादनुपयुक्तः ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy