SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अष्टमरत्ने प्रथममरीचिः । अष्टमं रत्नम् | 'रस आत्मे' स्युक्तम् । तत्र यथात्मानं विना शरीरमप्रयो जकम्, तथा रसं बिना काव्यम् । यथाह - साधुपाकेऽप्यनास्वाद्यं भोज्यं निर्लवणं यथा । तथैव नीरसं काव्यं न स्यादसिकतुष्टये ॥. तत्र रसत्वमङ्गाङ्गिभावान्न सकलविभावादिसाक्षात्कारक त्वम् । विशेषणं (१) समूहालम्बनवारणाय । रसत्वमपि जातिरिति वयम् । केचित्तु - कारणेनाऽथ कार्येण सहकारिभिरेव च । व्यक्तत्वं नीयमानस्तु स्थायी भावो रसः स्मृतः ॥ कारणमङ्गनानवयौवनादि । कार्याणि - स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमयावित्यष्टौ सात्विका मताः ॥ सहकारिण उद्यानादयः । व्यभिचारिणो ग्लान्यादयः । यदाहुः - विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः । आरोप्यमाण उत्कर्ष स्थायी भावो रसः स्मृतः ॥ तमिदानीं विभजते- ७५. शृङ्गारहास्य करुणरौद्रवीरभयानकाः ॥ बीभत्साऽद्भुत शान्ताश्च काव्ये नव रसाः स्मृताः ॥ १ ॥ शृङ्गारस्वहास्यत्वादिकं जातिविशेष एव (२) । व्यक्ति प्रश्नस्तु सु. खज्ञानात्मकरसवादिमतेन भवत्येवेति दिक् । तत्र शृङ्गारं विभजतेसम्भोगो विप्रलम्भय शृङ्गारो द्विविधः स्मृतः ॥ ( १ ) अाङ्गीत्यादि समूहा - इति ख, घपु० पाठः । ( २ ) वाक्यमिदं कपुस्तके नास्ति । -
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy