SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सप्तमरने द्वितीयमरीचिः। ७१ समस्यापूरणादिकमिति । इदं तु कठिनसमस्याभिप्रायेण । तदुक्तं-'कवयः कुर्वते शक्ता' इति । तत्रैवं प्रकार: यदीदं स्यात्तदेदं स्यात्कर्ता विषयमेति च । अयोग्यः खलु कः शब्दः कुत्र संसर्गधीने हि ॥ प्रश्नोत्तरात्पदे भङ्गात्पूर्वस्मिन्नाद्ययोजना । मिथ्याभिधाय्यसावेवमेष सार्वत्रिका क्रमः ॥ प्रश्नति । के मण्डयन्ति स्तनमण्डलानि कीदृश्युमा चन्द्रमसः कुतः श्रीः। किमाह सीता दशवक्त्रनीता हारामहादेवरतातमातः॥; पदे इति । 'मृगात् सिंहः पलायते' इत्यादौ । मृगमतीति मृगात ते पलाय मांसाय इत्यर्थकरणात् । पूर्वस्मिमिति । 'प्रत्यर्थिकीर्तिनिर्जितकजलधवलं जपाकुसुम'मिति यावत् । अवान्तरमकारस्तु एतत्स्वप्ने मया दृष्टं चित्रन्यस्तं विलोक्यताम् । अरिष्टमेतत्सञ्जातमिन्द्रजालं विभावय ।। प्रबोधयतिबालांश्च यथायोग्यं प्रपूरयेत् । मुबोधमिदम् । प्रकारान्तरं तु देवर्षिवरशापाद्यैर्मणिमन्त्रौषधादिभिः। मनोरथेन तपसा पापात्पुण्यचयेन च ॥ मायया शम्बरादीनां सर्व संभावयेत्कविः। .. अत्रादौ द्वन्द्वयम् । तपस्तात्कालिकं पुण्यम् । श्रीपादस्तु-- रागवात्सल्यशोकाद्यौर्वियोगे(१)न मदेन च ।. मतिभ्रमेण शौर्येण विपरीतकरः पुमान् ॥ . (१) विनयेन-इति कपुस्तके।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy