SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अलङ्कारशेखरेधूसरा अ(१)य धूल्याद्या ज्ञातव्याः काव्यवस्म॑नि ।। अत्रैवं ज्ञातव्यम् श्वेतानि चन्द्रशक्रापशम्भुनारदभार्गवाः । हली शेषाहिशक्रेभौ सिंहसौधशरद्धनाः॥ सूर्येन्दुकान्तनिर्मोकमन्दार[हिमाद्रयः । हिमहासमृणालानि स्वर्गङ्गेभ(२)रदाभ्रकम् ॥ सिकताऽमृतलोध्राणि गुणकैरवशर्कराः । नीलानि कृष्णचन्द्राङ्कव्यासरामधनञ्जयाः ।। शनिद्रुपदजा काली राजपट्ट विदूरजम् । विषाऽऽकाश(३)कुहूशखाऽगुरुपापतमोनिशाः ॥ रसावद्भुतशृङ्गारौ पद(४)तापिच्छराहवः । सीरिचीरं यमो रक्षः कण्ठः खञ्जनकेकिनोः ॥ कृया छाया गजाङ्गारखलान्तःकरणादयः । शोणानि क्षात्रधर्मश्च त्रेता रौद्ररसस्तथा । चकोरकोकिलापारावतनेत्रं कपेर्मुखम् । तेनः सारसमस्तं(५) च भौमकुङ्कुमतक्षकाः ।। जिहेन्द्रगोपखद्योतविद्युत्कुञ्जरबिन्दवः । पीतानि दीपजीवेन्द्रगरुडेश्वरह(६)ग्जटाः ॥ .. ब्रह्मा वीररसस्वर्णक(७)पिद्वापररोचनाः। किञ्जल्कचक्रवाकाद्या हरितालं मनःशिला ॥ (१) रथ-इति खपुस्तके। .(२) स्वर्दण्डेभ-इति क,गपु०, श्वदन्तैभ-इति च घपु० पाठः। (३) विषकाश-इति घपुस्तके। (४) तथा पिच्छंच-इति कपु० पाठः। (५) पूषणमस्तं-इति कपु० पाठः। (६) सज्जटा:-इति कपुस्तके । (७) कलि-इति गपु० पाठः।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy