SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 88 अलंकारमणिहारे यथावा ममैव प्रपन्नानन्दस्तुतौ- वदनरुचिह्नदविहरन्नयनमहामीनराजनिष्ठ्यतम् । नासाविवरविलग्नं ननं ध्यायामि मौक्तिकं देव्याः ॥ २१३७ ॥ अत्रोदाहरणद्वयेऽपि वदनसुषमासुधाम्बुधीत्यादिवदनरुचि. हदेत्यादि च परंपरितरूपकमुत्प्रेक्षयोरङ्ग, तदुज्जीवकत्वात् रूपकाभावे चेदृशोत्प्रेक्षानुन्मषात् । अतोऽनयोरङ्गाङ्गिभावलक्षणस्संकरः ॥ यथावा--- अविवेकपटलमलिनं सुविवेकाञ्जनशलाकया नयनम् । नोन्मलियति जनो यो जन्मान्धो भ. वति कोनु तत्तोऽन्यः ॥ २१३८ ॥ अविवेकानां अज्ञानानां पटलमेव पटलं नयनेन्द्रियाच्छादकरोगविशेषः तेन मलिनम् नयनम् । सुविवेकः तत्त्वत्रययाथात्म्यविवेचनम् । स्पष्टमन्यत् । अबाधिवेकपटलेत्यादिरूपंकण जन्मान्धतानिर्धारणस्य समर्थितत्वात्काव्यलिङ्गमित्यनयोरङ्गाङ्गिभावसंकरः॥ यथावा बर्हमयो यदुनन्दन शिरसि वतंसस्त्वया नवो विहितः । व्रजतरुणीहरिणीनां प्रसभं ग्रहणे वितंसतामैषीत् ॥ २१३९ ।। नव: नव्यः रम्यो वा वतंसः उत्तंस: विहितः न्यस्तः । वितंसतां मृगबन्धनोपकरणताम् । पक्षे वतंस इति शब्दः नवः
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy